ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [254]  Bhagavā  etadavoca  lobho  2-  kho  vaccha akusalaṃ alobho
kho  vaccha  3-  kusalaṃ  doso  kho  vaccha  akusalaṃ  adoso kho vaccha kusalaṃ
moho  kho  vaccha  akusalaṃ  amoho  kho  vaccha  kusalaṃ  iti kho vaccha ime
tayo dhammā akusalā tayo dhammā kusalā.
     {254.1}  Pāṇātipāto  kho  vaccha  akusalaṃ  pāṇātipātā veramaṇī
kusalaṃ   adinnādānaṃ   kho   vaccha   akusalaṃ  adinnādānā  veramaṇī  kusalaṃ
kāmesumicchācāro  kho  vaccha  akusalaṃ  kāmesumicchācārā  veramaṇī  kusalaṃ
@Footnote: 1 Po. deseyyāmi .   2 Po. lobho ... doso ... moho ... akusalaṃ alobho ...
@adoso ... amoho ... kusalaṃ .  3 Ma. Yu. kho vacchāti natthi.
Musāvādo   kho   vaccha   akusalaṃ   musāvādā   veramaṇī   kusalaṃ  pisuṇā
vācā   kho   vaccha   akusalaṃ   pisuṇāya  vācāya  veramaṇī  kusalaṃ  pharusā
vācā    kho    vaccha    akusalaṃ   pharusāya   vācāya   veramaṇī   kusalaṃ
samphappalāpo    kho    vaccha   akusalaṃ   samphappalāpā   veramaṇī   kusalaṃ
abhijjhā    kho    vaccha   akusalaṃ   anabhijjhā   kusalaṃ   byāpādo   kho
vaccha   akusalaṃ   abyāpādo   kusalaṃ   micchādiṭṭhi   kho   vaccha   akusalaṃ
sammādiṭṭhi   kusalaṃ   iti   kho   vaccha   ime   dasa   dhammā   akusalā
dasa dhammā kusalā.
     {254.2}   Yato   kho   vaccha   bhikkhuno   taṇhā  pahīnā  hoti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
hoti  so  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  1-  katakaraṇīyo  ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti.



             The Pali Tipitaka in Roman Character Volume 13 page 250-251. https://84000.org/tipitaka/read/roman_item.php?book=13&item=254&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=254&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=254&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=254&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=254              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]