ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [59]  Idha  jīvaka  bhikkhu  aññataraṃ  gāmaṃ  vā  nigamaṃ vā upanissāya
viharati    .   so   karuṇāsahagatena   cetasā   .pe.   muditāsahagatena
cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbatthatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena     cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   tamenaṃ   gahapati   vā   gahapatiputto   vā   upasaṅkamitvā
svātanāya  bhattena  nimanteti  ākaṅkhamāno  4- jīvaka bhikkhu adhivāseti.
So  tassā  rattiyā  accayena  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
@Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā .  2 Po. anabhāvaṅkato. Yu. anabhāvakato.
@3 Yu. itisaddo natthi .  4 Yu. etthantare vāsaddo dissati.
Yena   tassa   gahapatissa   vā  gahapatiputtassa  vā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdati  .  tamenaṃ  so  gahapati  vā
gahapatiputto   vā   paṇītena   piṇḍapātena  parivisati  .  tassa  na  evaṃ
hoti   sādhu   vata   māyaṃ   gahapati   vā   gahapatiputto   vā  paṇītena
piṇḍapātena   parivisati   1-  aho  vata  māyaṃ  gahapati  vā  gahapatiputto
vā    āyatimpi    evarūpena    paṇītena   piṇḍapātena   pariviseyyāti
evampissa   na   hoti   .   so   taṃ   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno    ādīnavadassāvī    nissaraṇapañño    paribhuñjati    .   taṃ
kiṃ  maññasi  jīvaka  api  nu  so  bhikkhu  tasmiṃ  samaye  attabyābādhāya vā
ceteti  parabyābādhāya  vā  ceteti  ubhayabyābādhāya  vā  cetetīti.
No hetaṃ bhante.
     {59.1}  Nanu  so  jīvaka  bhikkhu  tasmiṃ  samaye  taṃ 2- anavajjaṃyeva
āhāraṃ   āhāretīti   .   evaṃ   bhante  sutaṃ  metaṃ  bhante  brahmā
upekkhāvihārīti   .   tamme  idaṃ  bhante  bhagavā  sakkhi  diṭṭho  bhagavā
hi  bhante  upekkhāvihārīti  .  yena  kho  jīvaka  rāgena  yena dosena
yena  mohena  vihesavā  3-  assa  arativā  assa  paṭighavā  4-  assa
so   rāgo   so  doso  so  moho  tathāgatassa  pahīno  ucchinnamūlo
tālāvatthukato    anabhāvaṅgato    āyatiṃ   anuppādadhammo   sace   kho
te  jīvaka  idaṃ  sandhāya  bhāsitaṃ  anujānāmi  te  etanti  .  etadeva
kho pana me sandhāya bhāsitanti.
@Footnote: 1 Ma. pariviseyyāti .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Po. vihesā assa arati
@vā assa paṭigho vā assa. Ma. Yu. vihesā vā .  4 Ma. paṭigho vā assa.



             The Pali Tipitaka in Roman Character Volume 13 page 50-51. https://84000.org/tipitaka/read/roman_item.php?book=13&item=59&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=59&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=59&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=59&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=59              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]