ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [751]   Tassa   mayhaṃ   bhāradvāja   etadahosi  yannūnāhaṃ  thokaṃ
thokaṃ   āhāraṃ   āhareyyaṃ   pasataṃ  pasataṃ  yadi  vā  muggayūsaṃ  yadi  vā
kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā  hareṇukayūsanti  .  so  kho ahaṃ
bhāradvāja   thokaṃ   thokaṃ   āhāraṃ   āhāresiṃ  pasataṃ  pasataṃ  yadi  vā
@Footnote: 1 Yu. tāti na dissati. 2 Yu. ajaddhukanti dissati.
Muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā hareṇukayūsaṃ.
Tassa   mayhaṃ   bhāradvāja   thokaṃ   thokaṃ   āhāraṃ   āhārayato  pasataṃ
pasataṃ   yadi   vā   muggayūsaṃ   yadi   vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ
yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto kāyo hoti.
     {751.1}  Seyyathāpi  nāma  asītikapabbāni  vā  kāḷapabbāni  vā
evamevassu  me  aṅgapaccaṅgāni  bhavanti tāyevappāhāratāya. Seyyathāpi
nāma  oṭṭhapadaṃ  evamevassu  me  ānisadaṃ  hoti  tāyevappāhāratāya.
Seyyathāpi  nāma  vaṭṭanāvaḷī  evamevassu  me  piṭṭhikaṇṭako uṇṇatāvaṇato
hoti   tāyevappāhāratāya   .   seyyathāpi   nāma  jajjarasālāya  1-
gopāṇasiyo    oluggaviluggā    bhavanti   evamevassu   me   phāsuḷiyo
oluggaviluggā  bhavanti  tāyevappāhāratāya  .  seyyathāpi  nāma gambhīre
odapāne   udakatārakā   gambhīragatā  okkhāyikā  dissanti  evamevassu
me    akkhikūpesu    akkhitārakā    gambhīragatā   okkhāyikā   dissanti
tāyevappāhāratāya   .   seyyathāpi   nāma  tittikālābu  āmakacchinno
vātātapena   saṃphusito  2-  hoti  sammilāto  evamevassu  me  sīsacchavi
saṃphusitā  hoti  sammilātā  tāyevappāhāratāya . So kho ahaṃ bhāradvāja
udaracchaviṃ    parimasissāmīti    piṭṭhikaṇṭakaṃyeva    pariggaṇhāmi   piṭṭhikaṇṭakaṃ
parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi   yāvassu   me   bhāradvāja
udaracchavi  piṭṭhikaṇṭakaṃ  allīnā  hoti  tāyevappāhāratāya . So kho ahaṃ
@Footnote: 1 Yu. jarasālāya. 2 Yu. saṃpuṭito.
Bhāradvāja   vaccaṃ   vā   muttaṃ   vā   karissāmīti   tattheva  avakujjo
papatāmi tāyevappāhāratāya.
     {751.2}  So  kho  ahaṃ  bhāradvāja  imameva  kāyaṃ assāsento
pāṇinā    gattāni    anumajjāmi   tassa   mayhaṃ   bhāradvāja   pāṇinā
gattāni     anumajjato    pūtimūlāni    lomāni    kāyasmā    papatanti
tāyevappāhāratāya    .   apissu   maṃ   bhāradvāja   manussā   disvā
evamāhaṃsu    kāḷo    samaṇo    gotamoti    .   ekacce   manussā
evamāhaṃsu   na   kāḷo   samaṇo  gotamo  sāmo  samaṇo  gotamoti .
Ekacce   manussā   evamāhaṃsu   na   kāḷo   samaṇo   gotamo   napi
sāmo  maṅguracchavī  samaṇo  gotamoti  .  yāvassu  me  bhāradvāja [1]-
parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
     [752]   Tassa   mayhaṃ   bhāradvāja   etadahosi  ye  kho  keci
atītamaddhānaṃ    samaṇā    vā   brāhmaṇā   vā   opakkamikā   dukkhā
tippā  kaṭukā  vedanā  vediyiṃsu  etāvaparamaṃ  nayito  bhiyyo  yepi  2-
keci    anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   opakkamikā
dukkhā   tippā   kaṭukā   vedanā   vediyissanti   etāvaparamaṃ   nayito
bhiyyo  yepi  3-  keci  etarahi  samaṇā  vā brāhmaṇā vā opakkamikā
dukkhā  tippā  kaṭukā  vedanā  vediyanti  etāvaparamaṃ  nayito  bhiyyo.
Na   kho   panāhaṃ   imāya   kaṭukāya  dukkarakārikāya  adhigacchāmi  uttariṃ
manussadhammā   alamariyañāṇadassanavisesaṃ   siyā   nu   kho   añño  maggo
@Footnote: 1 Yu. etthantare tāvasaddo dissati. 2-3 Yu. yepi hi keci.
Bodhiyāti   1-  .  tassa  mayhaṃ  bhāradvāja  etadahosi  abhijānāmi  kho
panāhaṃ   pitu  sakkassa  kammante  sītāya  jambūchāyāya  nisinno  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   viharitā   siyā   nu   kho   eso  maggo
bodhiyāti   2-   .   tassa  mayhaṃ  bhāradvāja  satānusāriviññāṇaṃ  ahosi
eseva  3-  maggo  bodhiyāti  4-  .  tassa mayhaṃ bhāradvāja etadahosi
kinnu   kho  ahaṃ  tassa  sukhassa  bhāyāmi  yantaṃ  sukhaṃ  aññatreva  kāmehi
aññatra   akusalehi   dhammehīti   .  tassa  mayhaṃ  bhāradvāja  etadahosi
na   kho   ahaṃ   tassa  sukhassa  bhāyāmi  yantaṃ  sukhaṃ  aññatreva  kāmehi
aññatra akusalehi dhammehīti.
     [753]   Tassa   mayhaṃ   bhāradvāja  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ   adhigantuṃ   evaṃ   adhimattakasimānaṃ  pattakāyena  yannūnāhaṃ  oḷārikaṃ
āhāraṃ   āhareyyaṃ   odanaṃ  kummāsanti  .  so  kho  ahaṃ  bhāradvāja
oḷārikaṃ   āhāraṃ   āhāresiṃ   odanaṃ   kummāsaṃ  .  tena  kho  pana
maṃ   bhāradvāja   samayena   pañca   bhikkhū   paccupaṭṭhitā  honti  yaṃ  no
samaṇo    gotamo    dhammaṃ    adhigamissati   tanno   ārocessatīti  .
Yato   kho   ahaṃ   bhāradvāja   oḷārikaṃ   āhāraṃ  āhāresiṃ  odanaṃ
kummāsaṃ   atha   me   te   pañca   bhikkhū  nibbijja  pakkamiṃsu  bāhulliko
samaṇo gotamo padhānavibbhanto āvatto bāhullāyāti.
     [754]  So  kho  ahaṃ  bhāradvāja oḷārikaṃ āhāraṃ āharitvā 5-
@Footnote:1-2-4 Yu. bodhāyāti. 3 Yu. esova. 5 Yu. āhāretvā.
Balaṃ   gahetvā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
vihāsiṃ    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ    sampasādanaṃ   cetaso
ekodibhāvaṃ   avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
vihāsiṃ  pītiyā  ca  virāgā  upekkhako  ca  vihāsi  sato  ca  sampajāno
sukhañca   kāyena   paṭisaṃvedesiṃ   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   vihāsiṃ   sukhassa   ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja vihāsiṃ.
     [755]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ
pubbenivāsaṃ     anussarāmi     seyyathīdaṃ    ekampi    jātiṃ    dvepi
jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi   .   ayaṃ   kho   me   bhāradvāja  rattiyā  paṭhame  yāme
paṭhamā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharato.
     [756]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
Sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
.pe.   yathākammūpage   satte  pajānāmi  .  ayaṃ  kho  me  bhāradvāja
rattiyā   majjhime   yāme   dutiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa ātāpino pahitattassa viharato.
     [757]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    dukkhasamudayoti    yathābhūtaṃ    abbhaññāsiṃ
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti  yathābhūtaṃ  abbhaññāsiṃ
ayaṃ    āsavasamudayoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ  .  tassa  mayhaṃ  1-  evaṃ  jānato evaṃ passato kāmāsavāpi
cittaṃ     vimuccittha    bhavāsavāpi    cittaṃ    vimuccittha    avijjāsavāpi
cittaṃ    vimuccittha    vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   2-   khīṇā
jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti
abbhaññāsiṃ   .   ayaṃ   kho   me  bhāradvāja  rattiyā  pacchime  yāme
@Footnote: 1 Yu. me. 2 Yu. ahosi.
Tatiyā   vijjā   adhigatā   avijjā   vihatā   vijjā   uppannā  tamo
vihato    āloko    uppanno    yathātaṃ    appamattassa    ātāpino
pahitattassa viharatoti.
     [758]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
aṭṭhitavata    bhoto    gotamassa   padhānaṃ   ahosi   sappurisavata   bhoto
gotamassa    padhānaṃ    ahosi   yathātaṃ   arahato   sammāsambuddhassa   kiṃ
nu  kho  bho  gotama  atthi  devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja
viditaṃ   yadidaṃ   atthi   devāti   .   kinnu   kho   bho   gotama  atthi
devāti   puṭṭho  samāno  ṭhānaso  2-  panetaṃ  bhāradvāja  viditaṃ  yadidaṃ
atthi   devāti   vadesi   nanu  bho  gotama  evaṃ  sante  tucchā  musā
hotīti   .   atthi  devāti  bhāradvāja  puṭṭho  samāno  atthi  devāti
yo  vadeyya  ṭhānaso  viditā  me  viditāti  yo  vadeyya. Atha khvettha
viññūpurisena   ekaṃsena  niṭṭhaṃ  gantuṃ  3-  vā  yadidaṃ  atthi  devāti .
Kissa  pana  me  bhavaṃ  gotamo  ādikeneva  na  byākāsīti. Uccena 4-
sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti.
     [759]   Evaṃ   vutte   sagāravo  māṇavo  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
@Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.
Dhammo    pakāsito   esāhaṃ   bhavantaṃ   1-   gotamaṃ   saraṇaṃ   gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo    dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ.
                  Brāhmaṇavaggo pañcamo.
                     ------------
                    Tassa vaggassa uddānaṃ
        brahmāyu selassalāyano      ghoṭamukho ca brāhmaṇo
        esucaṅkī dhanañjānī              vāseṭṭho subhagāravo.
                   Majjhimapaṇṇāsakaṃ samattaṃ.
                        -------
@Footnote: Yu. bhagavantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 682-689. https://84000.org/tipitaka/read/roman_item.php?book=13&item=751&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=751&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=751&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=751&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=751              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]