ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Kukkurovādasuttaṃ
     [84]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ
nāma  koliyānaṃ  nigamo  .  atha  kho  puṇṇo  ca  koliyaputto govattiko
acelo    ca   seniyo   kukkuravattiko   yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   puṇṇo   koliyaputto   govattiko  bhagavantaṃ  abhivādetvā
ekamantaṃ  nisīdi  .  acelo  pana  seniyo  kukkuravattiko  bhagavatā  saddhiṃ
sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ vītisāretvā kukkurova palikuṇṭhitvā 1-
ekamantaṃ   nisīdi   .   ekamanataṃ   nisinno   kho   puṇṇo  koliyaputto
govattiko  bhagavantaṃ  etadavoca  ayaṃ  bhante acelo seniyo kukkuravattiko
dukkarakārako  chamāyaṃ  2-  nikkhittaṃ  bhojanaṃ  3- bhuñjati tassa taṃ kukkuravattaṃ
dīgharattaṃ   samattaṃ   samādinnaṃ   tassa   kā  gati  ko  abhisamparāyoti .
Alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti.
     {84.1}   Dutiyampikho   puṇṇo   koliyaputto  govattiko  bhagavantaṃ
etadavoca  ayaṃ  bhante  acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ
nikkhittaṃ  bhojanaṃ  bhuñjati  tassa  taṃ  kukkuravattaṃ  dīgharattaṃ  samattaṃ  samādinnaṃ
tassa  kā  gati  ko  abhisamparāyoti  .  alaṃ  puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ
pucchīti  tatiyampi  kho  puṇṇo  koliyaputto  govattiko  bhagavantaṃ etadavoca
@Footnote: 1 Sī. Yu. palikujjitvā .  2 Ma. chamānikkhittaṃ .  3 Yu. ayaṃ pāṭho natthi.
Ayaṃ   bhante   acelo   seniyo   kukkuravattiko   dukkarakārako  chamāyaṃ
nikkhittaṃ    bhojanaṃ   bhuñjati   tassa   taṃ   kukkuravattaṃ   dīgharattaṃ   samattaṃ
samādinnaṃ tassa kā gati ko abhisamparāyoti.
     [85]   Addhā   kho   te   ahaṃ   puṇṇa  na  labhāmi  alaṃ  puṇṇa
tiṭṭhatetaṃ   mā   maṃ   etaṃ   pucchīti   apica   te   ahaṃ  byākarissāmi
idha    puṇṇa    ekacco   kukkuravattaṃ   bhāveti   paripuṇṇaṃ   abbokiṇṇaṃ
kukkurasīlaṃ       bhāveti      paripuṇṇaṃ      abbokiṇṇaṃ      kukkuracittaṃ
bhāveti    paripuṇṇaṃ    abbokiṇṇaṃ    kukkurākappaṃ    bhāveti    paripuṇṇaṃ
abbokiṇṇaṃ    so    kukkuravattaṃ    bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ
kukkurasīlaṃ    bhāvetvā   paripuṇṇaṃ   abbokiṇṇaṃ   kukkuracittaṃ   bhāvetvā
paripuṇṇaṃ      abbokiṇṇaṃ      kukkurākappaṃ      bhāvetvā     paripuṇṇaṃ
abbokiṇṇaṃ     kāyassa    bhedā    parammaraṇā    kukkurānaṃ    sahabyataṃ
upapajjati  sace  kho  panassa  evaṃ  diṭṭhi hoti imināhaṃ sīlena vā vattena
vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro
vāti   sāssa   1-   hoti   micchādiṭṭhi  micchādiṭṭhissa  kho  ahaṃ  puṇṇa
dvinnaṃ   gatīnaṃ   aññataraṃ   gatiṃ   vadāmi   nirayaṃ  vā  tiracchānayoniṃ  vā
iti    kho    puṇṇa    sampajjamānaṃ    kukkuravattaṃ   kukkurānaṃ   sahabyataṃ
upaneti   vipajjamānaṃ   nirayanti   .   evaṃ   vutte   acelo  seniyo
kukkuravattiko parodi assūni pavattesi.
     [86]   Atha  kho  bhagavā  puṇṇaṃ  koliyaputtaṃ  govattikaṃ  etadavoca
@Footnote: 1 Ma. sāyaṃ.
Etaṃ   kho   te   ahaṃ   puṇṇa  nālatthaṃ  alaṃ  puṇṇa  tiṭṭhatetaṃ  mā  maṃ
etaṃ  pucchīti  1-  .  nāhaṃ  bhante  etaṃ  rodāmi yaṃ maṃ bhagavā evamāha
apica   me   idaṃ   bhante   kukkuravattaṃ  dīgharattaṃ  samattaṃ  samādinnaṃ  ayaṃ
bhante   puṇṇo   koliyaputto   govattiko   tassa  taṃ  govattaṃ  dīgharattaṃ
samattaṃ   samādinnaṃ  tassa  kā  gati  ko  abhisamparāyoti  .  alaṃ  seniya
tiṭṭhatetaṃ  mā  maṃ  etaṃ  pucchīti  .  dutiyampi  kho acelo seniyo .pe.
Tatiyampi   kho  acelo  seniyo  kukkuravattiko  bhagavantaṃ  etadavoca  ayaṃ
bhante   puṇṇo   koliyaputto   govattiko   tassa  taṃ  govattaṃ  dīgharattaṃ
samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti.
     {86.1}  Addhā  kho  te ahaṃ seniya na labhāmi alaṃ seniya tiṭṭhatetaṃ
mā  maṃ  etaṃ  pucchīti  apica  te  ahaṃ  byākarissāmi idha seniya ekacco
govattaṃ    bhāveti   paripuṇṇaṃ   abbokiṇṇaṃ   gosīlaṃ   bhāveti   paripuṇṇaṃ
abbokiṇṇaṃ    gocittaṃ    bhāveti    paripuṇṇaṃ    abbokiṇṇaṃ    gavākappaṃ
bhāveti    paripuṇṇaṃ   abbokiṇṇaṃ   so   govattaṃ   bhāvetvā   paripuṇṇaṃ
abbokiṇṇaṃ    gosīlaṃ    bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ    gocittaṃ
bhāvetvā    paripuṇṇaṃ    abbokiṇṇaṃ    gavākappaṃ   bhāvetvā   paripuṇṇaṃ
abbokiṇṇaṃ   kāyassa   bhedā   parammaraṇā   gunnaṃ   sahabyataṃ   upapajjati
sace   kho   panassa   evaṃ  diṭṭhi  hoti  imināhaṃ  sīlena  vā  vattena
vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro
@Footnote: 1 Ma. pucchāti.
Vāti   sāssa   hoti   micchādiṭṭhi   micchādiṭṭhissa   kho   ahaṃ   seniya
dvinnaṃ    gatīnaṃ    aññataraṃ   gatiṃ   vadāmi   nirayaṃ   vā   tiracchānayoniṃ
vā    iti    kho    seniya   sampajjamānaṃ   govattaṃ   gunnaṃ   sahabyataṃ
upaneti   vipajjamānaṃ   nirayanti   .   evaṃ  vutte  puṇṇo  koliyaputto
govattiko parodi assūni pavattesi.
     [87]   Atha  kho  bhagavā  acelaṃ  seniyaṃ  kukkuravattikaṃ  etadavoca
etaṃ   kho   te   ahaṃ   seniya   nālatthaṃ  alaṃ  seniya  tiṭṭhatetaṃ  mā
maṃ   etaṃ   pucchīti   .   nāhaṃ   bhante  etaṃ  rodāmi  yaṃ  maṃ  bhagavā
evamāha    apica    me    idaṃ   bhante   govattaṃ   dīgharattaṃ   samattaṃ
samādinnaṃ    evaṃ    pasanno   ahaṃ   bhante   bhagavati   pahoti   bhagavā
tathā   dhammaṃ   desetuṃ   yathā   ahañcevimaṃ   govattaṃ  pajaheyyaṃ  ayañca
acelo   seniyo  kukkuravattiko  taṃ  kukkuravattaṃ  pajaheyyāti  .  tenahi
puṇṇa   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ  bhanteti
kho puṇṇo koliyaputto govattiko bhagavato paccassosi.
     [88]   Bhagavā   etadavoca   cattārīmāni   puṇṇa  kammāni  mayā
sayaṃ    abhiññā    sacchikatvā    paveditāni   katamāni   cattāri   atthi
puṇṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   atthi  puṇṇa  kammaṃ  sukkaṃ  sukkavipākaṃ
atthi    puṇṇa    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    atthi    puṇṇa
kammaṃ    akaṇhaṃ    asukkaṃ    akaṇha    asukkavipākaṃ   1-   kammakkhayāya
@Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.
Saṃvattatīti 1-.
     {88.1}    Katamañca    puṇṇa    kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha
puṇṇa    ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhaṃ
vacīsaṅkhāraṃ     abhisaṅkharoti    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharoti
so   sabyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃ   vacīsaṅkhāraṃ
abhisaṅkharitvā    sabyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   sabyāpajjhaṃ
lokaṃ    upapajjati    tamenaṃ    sabyāpajjhaṃ    lokaṃ    upapannaṃ   samānaṃ
sabyāpajjhā    phassā   phusanti   so   sabyāpajjhehi   phassehi   phuṭṭho
samāno    sabyāpajjhaṃ    vedanaṃ    vedeti    ekantadukkhaṃ   seyyathāpi
sattā   nerayikāti   1-   iti   kho   puṇṇa   bhūtā   bhūtassa  upapatti
hoti    yaṃ   karoti   tena   upapajjati   upapannametaṃ   phassā   phusanti
evampāhaṃ    puṇṇa    kammadāyādā    sattāti   vadāmi   idaṃ   vuccati
puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {88.2}   Katamañca   puṇṇa   kammaṃ   sukkaṃ  sukkavipākaṃ  idha  puṇṇa
ekacco     abyāpajjhaṃ     kāyasaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
abyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā    abyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharitvā   abyāpajjhaṃ
lokaṃ   upapajjati  tamenaṃ  abyāpajjhaṃ  lokaṃ  upapannaṃ  samānaṃ  abyāpajjhā
phassā   phusanti  so  abyāpajjhehi  phassehi  phuṭṭho  samāno  abyāpajjhaṃ
vedanaṃ   vedeti   ekantasukhaṃ   seyyathāpi   devā  subhakiṇhā  iti  kho
@Footnote: 1 Ma. Yu. itisaddo natthi.
Puṇṇa   bhūtā   bhūtassa   upapatti   hoti   yaṃ   karoti   tena  upapajjati
upapannametaṃ    phassā    phusanti    evampāhaṃ    puṇṇa    kammadāyādā
sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ.
     {88.3}  Katamañca  puṇṇa  kammaṃ  kaṇha  sukkaṃ  kaṇha  sukkavipākaṃ idha
puṇṇa   ekacco   sabyāpajjhampi  abyāpajjhampi  kāyasaṅkhāraṃ  abhisaṅkharoti
sabyāpajjhampi    abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhampi
abyāpajjhampi     manosaṅkhāraṃ     abhisaṅkharoti     so    sabyāpajjhampi
abyāpajjhampi       kāyasaṅkhāraṃ       abhisaṅkharitvā      sabyāpajjhampi
abyāpajjhampi   vacīsaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhampi   abyāpajjhampi
manosaṅkhāraṃ     abhisaṅkharitvā    sabyāpajjhampi    abyāpajjhampi    lokaṃ
upapajjati    tamenaṃ    sabyāpajjhampi    abyāpajjhampi    lokaṃ   upapannaṃ
samānaṃ     sabyāpajjhāpi     abyāpajjhāpi     phassā    phusanti    so
sabyāpajjhehipi      abyāpajjhehipi     phassehi     phuṭṭho     samāno
sabyāpajjhampi    abyāpajjhampi    vedanaṃ    vedeti   vokiṇṇaṃ   sukhadukkhaṃ
seyyathāpi   manussā   ekacce   ca   devā  ekacce  ca  vinipātikā
iti  kho  puṇṇa  bhūtā  bhūtassa  upapatti  hoti  yaṃ  karoti  tena upapajjati
upapannametaṃ   2-   phassā   phusanti   evampāhaṃ   puṇṇa   kammadāyādā
sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
     {88.4}    Katamañca    puṇṇa   kammaṃ   akaṇhaṃ   asukkaṃ   akaṇha-
asukkavipākaṃ     [3]-     kammakkhayāya     saṃvattati    tatra    puṇṇa
@Footnote: 1 Ma. Yu. puṇṇa .  2 Ma. uppannametaṃ. Yu. upapannamenaṃ .  3 Sī. Yu. kammaṃ.
Yamidaṃ    kammaṃ    kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    tassa   pahānāya   yā
cetanā   idaṃ   vuccati   puṇṇa   kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya    saṃvattati    1-    .    imāni   kho   puṇṇa   cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [89]   Evaṃ   vutte   puṇṇo  koliyaputto  govattiko  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
     {89.1}  Acelo  2-  seniyo  kukkuravattiko  bhagavantaṃ etadavoca
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telapajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  bhotā  gotamena  3-  anekapariyāyena dhammo pakāsito esāhaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ
bhante   bhagavato   santike  pabbajjaṃ  labheyyaṃ  upasampadanti  .  yo  kho
@Footnote: 1 Ma. saṃvattatīti .  2 Ma. Yu. acelo pana .  3 Yu. evamevaṃ bhagavatā.
Seniya    aññatitthiyapubbo    imasmiṃ    dhammavinaye   ākaṅkhati   pabbajjaṃ
ākaṅkhati   upasampadaṃ   so   cattāro  māse  parivasati  catunnaṃ  māsānaṃ
accayena     āraddhacittā     bhikkhū     pabbājenti    upasampādenti
bhikkhubhāvāya apica mettha puggalavemattatā viditāti.
     [90]  Sace  kho  1-  bhante  aññatitthiyapubbā  imasmiṃ dhammavinaye
ākaṅkhantā   pabbajjaṃ   ākaṅkhantā   upasampadaṃ   2-  cattāro  māse
parivasanti   catunnaṃ   māsānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti    bhikkhubhāvāya    ahaṃ   cattāri   vassāni   parivasissāmi
catunnaṃ   3-   vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti  4-
upasampādenti    5-    bhikkhubhāvāyāti    .   alattha   kho   acelo
seniyo   kukkuravattiko  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirūpasampanno   kho   panāyasmā  seniyo  eko  vūpakaṭṭho  appamatto
ātāpī  pahitatto  viharanto  nacirasseva  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  abbhaññāsi.
Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti.
                Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. khoti natthi .  2 Ma. te .  3 Yu. maṃ .  4-5 Ma. Yu. ...tu.
@6 Yu. casaddo natthi.
                     Abhayarājakumārasuttaṃ
     [91]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe  .  atha  kho  abhayo  rājakumāro yena nigantho nāṭaputto
tenupasaṅkami   upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ  abhivādetvā  ekamantaṃ
nisīdi.
     [92]  Ekamantaṃ  nisinnaṃ  kho  abhayaṃ  rājakumāraṃ nigantho nāṭaputto
etadavoca   ehi  tvaṃ  rājakumāra  samaṇassa  gotamassa  vādaṃ  āropehi
evaṃ    te    kalyāṇo   kittisaddo   abbhuggacchissati   1-   abhayena
rājakumārena     samaṇassa     gotamassa    evaṃ    mahiddhikassa    evaṃ
mahānubhāvassa vādo āropitoti.
     {92.1}   Yathākathaṃ   panāhaṃ   bhante   samaṇassa   gotamassa  evaṃ
mahiddhikassa   evaṃ   mahānubhāvassa   vādaṃ   āropessāmīti   .   ehi
tvaṃ   rājakumāra   yena   samaṇo   gotamo   tenupasaṅkama  upasaṅkamitvā
samaṇaṃ  gotamaṃ  evaṃ  vadehi  bhāseyya  nu  kho  bhante  tathāgato taṃ vācaṃ
yā   sā   vācā   paresaṃ   appiyā  amanāpāti  sace  pana  2-  te
samaṇo   gotamo   evaṃ  puṭṭho  evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato  taṃ  vācaṃ  yā  sā  vācā  paresaṃ  appiyā  amanāpāti tamenaṃ
tvaṃ  evaṃ  vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena  nānākaraṇaṃ
puthujjanopi  hi  taṃ  vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti
@Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.
Sace   pana   te   samaṇo   gotamo   evaṃ   puṭṭho  evaṃ  byākaroti
na   rājakumāra  tathāgato  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā   amanāpāti   tamenaṃ   tvaṃ   evaṃ   vadeyyāsi   atha  kiñcarahi
te   bhante   devadatto   byākato   āpāyiko  devadatto  nerayiko
devadatto    kappaṭṭho    devadatto   atekiccho   devadattoti   tāya
ca pana te vācāya devadatto kupito ahosi anattamanoti.
     {92.2}  Imaṃ  kho  te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ
puṭṭho   samāno   neva   sakkhiti  1-  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma  purisassa  ayasiṅghāṭakaṃ  2-  kaṇṭhe  vilaggaṃ  so  neva
sakkuṇeyya   uggilituṃ   neva   3-  sakkuṇeyya  oggilituṃ  evameva  kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
     {92.3}  Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa
paṭissutvā   uṭṭhāyāsanā   niganthaṃ   nāṭaputtaṃ   abhivādetvā   padakkhiṇaṃ
katvā   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnassa  kho  abhayassa  rājakumārassa
suriyaṃ   oloketvā   etadahosi   akālo   kho  ajja  bhagavato  vādaṃ
āropetuṃ  svedānāhaṃ  sake  nivesane  bhagavato vādaṃ āropessāmīti.
Bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
attacatuttho    bhattanti    .    adhivāsesi   bhagavā   tuṇhībhāvena  .
@Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā.
@2 Yu. ayo.... 3 Ma. na..
Atha  kho  abhayo  rājakumāro  bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  1-  .  atha kho bhagavā
tassā   rattiyā   accayena   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    abhayassa   rājakumārassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .  atha  kho  abhayo  rājakumāro  bhagavantaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesi  sampavāresi .
Atha    kho   abhayo   rājakumāro   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     [93]   Ekamantaṃ   nisinno   kho   abhayo  rājakumāro  bhagavantaṃ
etadavoca   bhāseyya   nu   kho  bhante  tathāgato  taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti  .  na  khvettha  2-  rājakumāra
ekaṃsenāti   .   ettha   bhante   anassuṃ  niganthāti  .  kiṃ  pana  tvaṃ
rājakumāra  evaṃ  vadesīti  3-  .  ettha  bhante anassuṃ niganthāti idhāhaṃ
bhante    yena    nigantho    nāṭaputto    tenupasaṅkamiṃ   upasaṅkamitvā
niganthaṃ   nāṭaputtaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ   ekamantaṃ  nisinnaṃ
kho   maṃ  bhante  nigantho  nāṭaputto  etadavoca  ehi  tvaṃ  rājakumāra
samaṇassa   gotamassa   vādaṃ  āropehi  evaṃ  te  kalyāṇo  kittisaddo
abbhuggacchissati    4-    abhayena    rājakumārena   samaṇassa   gotamassa
evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti
     {93.1}  evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ
@Footnote: 1 Ma. pakkami .  2 Yu. na khottha .  3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhuggañchīti.
Panāhaṃ    bhante    samaṇassa    gotamassa    evaṃ    mahiddhikassa   evaṃ
mahānubhāvassa   vādaṃ   āropessāmīti   ehi   tvaṃ   rājakumāra  yena
samaṇo    gotamo   tenupasaṅkama   upasaṅkamitvā   samaṇaṃ   gotamaṃ   evaṃ
vadehi   bhāseyya   nu   kho   bhante   tathāgato   taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti   sace   te   samaṇo   gotamo
evaṃ   puṭṭho   samāno   1-   evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato   taṃ   vācaṃ   yā   sā   vācā  paresaṃ  appiyā  amanāpāti
tamenaṃ   tvaṃ   evaṃ   vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena
nānākaraṇaṃ  puthujjanopi  hi  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho
     {93.2}  evaṃ  byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya
yā  sā  vācā  paresaṃ  appiyā  amanāpāti  tamenaṃ tvaṃ evaṃ vadeyyāsi
atha    kiñcarahi    te    bhante    devadatto   byākato   āpāyiko
devadatto   nerayiko   devadatto   kappaṭṭho   devadatto   atekiccho
devadattoti   tāya   ca   pana  te  vācāya  devadatto  kupito  ahosi
anattamanoti   imaṃ   kho   te  rājakumāra  samaṇo  gotamo  ubhatokoṭikaṃ
pañhaṃ   puṭṭho   samāno  neva  sakkhiti  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma   purisassa   ayasiṅghāṭakaṃ   kaṇṭhe   vilaggaṃ  so  neva
sakkuṇeyya    uggilituṃ   neva   sakkuṇeyya   oggilituṃ   evameva   kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
@Footnote: 1 Ma. Yu. samānoti natthi.
Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttānaseyyako
abhayassa  rājakumārassa  aṅke  2-  nisinno  hoti  .  atha  kho  bhagavā
abhayaṃ   rājakumāraṃ   etadavoca   taṃ   kiṃ   maññasi   rājakumāra   sacāyaṃ
kumāro    tuyhaṃ    vā   pamādamanvāya   dhātiyā   vā   pamādamanvāya
kaṭṭhaṃ  vā  kaṭhalaṃ  vā  mukhe  āhareyya  kinti  taṃ  3-  kareyyāsīti .
Āhareyyassāhaṃ  bhante  4-  sacāhaṃ  bhante  na  sakkuṇeyyaṃ  ādikeneva
āharituṃ   5-   vāmena  hatthena  sīsaṃ  pariggahetvā  dakkhiṇena  hatthena
vaṅkaṅguliṃ  katvā  salohitampi  āhareyyaṃ  taṃ  kissa  hetu  atthi  hi  6-
me bhante kumāre anukampāti.
     {94.1}  Evameva  kho  rājakumāra  yaṃ tathāgato vācaṃ 7- jānāti
abhūtaṃ    atacchaṃ   anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā
na  taṃ  tathāgato  vācaṃ  bhāsati  yampi  tathāgato  vācaṃ  jānāti bhūtaṃ tacchaṃ
anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā   tampi  tathāgato
vācaṃ   na   bhāsati   yañca   kho   tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ
atthasañhitaṃ  sā  ca  paresaṃ  appiyā  amanāpā  tatra  kālaññū  tathāgato
hoti   tassā   vācāya   veyyākaraṇāya   yaṃ  tathāgato  vācaṃ  jānāti
abhūtaṃ  atacchaṃ  anatthasañhitaṃ  sā  ca  paresaṃ  piyā manāpā taṃ 8- tathāgato
vācaṃ  na  bhāsati  yampi  tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ anatthasañhitaṃ
@Footnote: 1 Ma. Yu. etthantare kumāroti atthi .  2 Ma. aṅge .  3 Ma. Yu. naṃ.
@4 Ma. sace bhante na sakkuṇeyya .  5 Sī. Yu. āhattuṃ .  6 Yu. hisaddo natthi.
@7 Ma. taṃ vācaṃ .  8 Ma. Yu. na taṃ.
Sā   ca   paresaṃ   piyā   manāpā   tampi  tathāgato  vācaṃ  na  bhāsati
yañca   kho   tathāgato   vācaṃ   jānāti   bhūtaṃ   tacchaṃ  atthasañhitaṃ  sā
ca   paresaṃ   piyā   manāpā   tatra   kālaññū  tathāgato  hoti  tassā
vācāya   byākaraṇāya   1-  taṃ  kissa  hetu  atthi  hi  2-  rājakumāra
tathāgatassa sattesu anukampāti.
     [95]    Ye   me   bhante   khattiyapaṇḍitāpi   brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi     samaṇapaṇḍitāpi     pañhaṃ     abhisaṅkharitvā    tathāgataṃ
upasaṅkamitvā   pucchanti   pubbeva   nu   kho   etaṃ   bhante   bhagavato
cetaso   parivitakkitaṃ   hoti   ye   maṃ  upasaṅkamitvā  evaṃ  pucchissanti
tesāhaṃ   evaṃ   puṭṭho   evaṃ   byākarissāmīti   udāhu   ṭhānasovetaṃ
tathāgataṃ  paṭibhātīti  3-  .  tenahi  rājakumāra  taññevettha paṭipucchissāmi
yathā    te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi
rājakumāra   kusalo   tvaṃ   rathassa   aṅgapaccaṅgānanti  .  evaṃ  bhante
kusalo ahaṃ rathassa aṅgapaccaṅgānanti.
     {95.1}  Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ
kinnāmidaṃ  rathassa  aṅgapaccaṅganti  pubbeva  nukho  te  etaṃ  cetaso 4-
parivitakkitaṃ  assa  ye  maṃ  upasaṅkamitvā  evaṃ  pucchissanti  tesāhaṃ evaṃ
puṭṭho  5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti.
Ahaṃ   hi   bhante   rathiko   saññāto   kusalo   rathassa  aṅgapaccaṅgānaṃ
sabbāni    me   rathassa   aṅgapaccaṅgāni   suviditāni   ṭhānasovetaṃ   maṃ
@Footnote: 1 Yu. veyyākaraṇāya  2 Yu. hisaddo natthi .  3 Po. paṭibhāseyya .  4 Po. cetasā.
@5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi .  6 Ma. ayaṃ pāṭho natthi.
Paṭibhāseyyāti   .  evameva  kho  rājakumāra  ye  te  khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi       gahapatipaṇḍitāpi       samaṇapaṇḍitāpi       pañhaṃ
abhisaṅkharitvā   tathāgataṃ   upasaṅkamitvā   pucchissanti   1-   ṭhānasovetaṃ
tathāgataṃ  paṭibhāti  taṃ  kissa  hetu  sā  hi rājakumāra tathāgatassa dhammadhātu
supaṭividdhā    2-    yassā   dhammadhātuyā   supaṭividdhattā   ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.
     [96]   Evaṃ   vutte   abhayo  rājakumāro  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti   3-   evameva   bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
               Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     ------------
@Footnote: 1 Ma. Yu. pucchanti .  2 Ma. suppaṭividitā .  3 Yu. dakkhintīti
@dissati. sabbattha īdisameva.
                      Bahuvedaniyasuttaṃ
     [97]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  pañcakaṅgo  thapati  yenāyasmā
udāyī   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ  abhivādetvā
ekamantaṃ nisīdi.
     [98]  Ekamantaṃ  nisinno  kho  so 1- pañcakaṅgo thapati āyasmantaṃ
udāyiṃ   etadavoca   kati   nu   kho   bhante   udāyi  vedanā  vuttā
bhagavatāti  .  tisso  kho  gahapati  vedanā  vuttā  bhagavatā sukhā vedanā
dukkhā   vedanā   adukkhamasukhā  vedanā  imā  kho  gahapati  2-  tisso
vedanā   vuttā  bhagavatāti  .  na  kho  bhante  udāyi  tisso  vedanā
vuttā   bhagavatā   dve   vedanā   vuttā   bhagavatā   sukhā   vedanā
dukkhā   vedanā   yāyaṃ   bhante  adukkhamasukhā  vedanā  santasmiṃ  esā
paṇīte   sukhe   vuttā   bhagavatāti   .  dutiyampi  kho  āyasmā  udāyī
pañcakaṅgaṃ   thapatiṃ   etadavoca   na   kho  gahapati  dve  vedanā  vuttā
bhagavatā  tisso  vedanā  vuttā  bhagavatā  sukhā  vedanā  dukkhā vedanā
adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti.
     {98.1}   Dutiyampi   kho   pañcakaṅgo   thapati  āyasmantaṃ  udāyiṃ
etadavoca   na   kho   bhante  udāyi  tisso  vedanā  vuttā  bhagavatā
dve   vedanā   vuttā  bhagavatā  sukhā  vedanā  dukkhā  vedanā  yāyaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. thapati.
Bhante   adukkhamasukhā   vedanā   santasmiṃ   esā  paṇīte  sukhe  vuttā
bhagavatāti.
     {98.2}   Tatiyampi   kho   āyasmā   udāyī   pañcakaṅgaṃ   thapatiṃ
etadavoca   na   kho   gahapati   dve  vedanā  vuttā  bhagavatā  tisso
vedanā   vuttā   bhagavatā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā   imā   kho   gahapati   tisso   vedanā  vuttā  bhagavatāti .
Tatiyampi    kho    pañcakaṅgo   thapati   āyasmantaṃ   udāyiṃ   etadavoca
na   kho   bhante   udāyi   tisso   vedanā   vuttā   bhagavatā  dve
vedanā   vuttā   bhagavatā   sukhā   vedanā   dukkhā   vedanā   yāyaṃ
bhante   adukkhamasukhā   vedanā   santasmiṃ   esā  paṇīte  sukhe  vuttā
bhagavatāti  .  neva  kho  asakkhi  1-  āyasmā  udāyī  pañcakaṅgaṃ  thapatiṃ
saññāpetuṃ    na    panāsakkhi   pañcakaṅgo   thapati   āyasmantaṃ   udāyiṃ
saññāpetuṃ.
     [99]   Assosi   kho  āyasmā  ānando  āyasmato  udāyissa
pañcakaṅgena   thapatinā   saddhiṃ  imaṃ  kathāsallāpaṃ  .  atha  kho  āyasmā
ānando    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
ānando    yāvatako    ahosi    āyasmato   udāyissa   pañcakaṅgena
thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     {99.1} Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca santaññeva
kho   ānanda   pariyāyaṃ   pañcakaṅgo  thapati  udāyissa  nābbhinumodi  2-
@Footnote: 1 Ma. sakkhi .  2 Ma. nābbhanumodi.
Santaññeva    ca    pana    pariyāyaṃ    udāyī    pañcakaṅgassa   thapatissa
nābbhinumodi   dvepānanda   vedanā   vuttā  mayā  pariyāyena  tissopi
vedanā  vuttā  mayā  pariyāyena  catassopi  1-  vedanā  vuttā  mayā
pariyāyena   pañcapi   vedanā   vuttā   mayā  pariyāyena  chapi  vedanā
vuttā   mayā  pariyāyena  aṭṭhārasapi  vedanā  vuttā  mayā  pariyāyena
chattiṃsāpi   vedanā   vuttā   mayā   pariyāyena   aṭṭhasatampi   vedanā
vuttā   mayā   pariyāyena   evaṃ   pariyāyadesito  kho  ānanda  mayā
dhammo  evaṃ  pariyāyadesite  kho  ānanda  mayā  dhamme ye aññamaññassa
subhāsitaṃ     sulapitaṃ     na     samanujānissanti     na    samanumaññissanti
na      samanumodissanti      tesametaṃ      pāṭikaṅkhaṃ      bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharissantīti    evaṃ    pariyāyadesito   kho   ānanda   mayā   dhammo
evaṃ   pariyāyadesite   kho   ānanda   mayā  dhamme  ye  aññamaññassa
subhāsitaṃ    sulapitaṃ    samanujānissanti    samanumaññissanti    samanumodissanti
tesametaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharissanti.
     [100]   Pañca   kho   ime   ānanda   kāmaguṇā  katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā   saddā   ...   ghānaviññeyyā  gandhā  ...
Jivhāviññeyyā   rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
@Footnote: 1 Ma. catassopi vedanā vuttā mayā pariyāyenāti ime pāṭhā natthi.
Manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   ime  kho  ānanda  pañca
kāmaguṇā  .  yaṃ  kho  ānanda  ime  pañca  kāmaguṇe  paṭicca  uppajjati
sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
     [101]   Yo   kho   ānanda   evaṃ  vadeyya  etaparamaṃ  sattā
sukhaṃ    somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa
hetu    atthānanda    etamhā    sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca    .    katamañcānanda    etamhā    sukhā    aññaṃ    sukhaṃ
abhikkantatarañca    paṇītatarañca    idhānanda    bhikkhu   vivicceva   kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ    upasampajja    viharati   idaṃ   kho   ānanda   etamhā   sukhā
aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.1}  Yo  kho  ānanda  evaṃ  vadeyya  etaparamaṃ sattā sukhaṃ
somanassaṃ    paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa   hetu
atthānanda   etamhā   sukhā  aññaṃ  sukhaṃ  abhikkantatarañca  paṇītatarañca .
Katamañcānanda     etamhā     sukhā    aññaṃ    sukhaṃ    abhikkantatarañca
paṇītatarañca    idhānanda    bhikkhu    vitakkavicārānaṃ    vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja  viharati
idaṃ    kho   ānanda   etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca
paṇītatarañca [1]-.
     {101.2}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
@Footnote: 1 Ma. etthantare "yo kho evaṃ vadeyya .pe. iti dissati. Yu. yo kho ānanda evaṃ
@vadeyya .pe. iti dissati. ito parampi īdisaṭṭhāne pāṭhā evameva ñātabbā.
Paṇītatarañca    idhānanda    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    idaṃ    kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     {101.3}  Katamañcānanda  etamhā  sukhā  aññaṃ sukhaṃ abhikkantatarañca
paṇītatarañca      idhānanda     bhikkhu     sabbaso     ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   idaṃ   kho   ānanda   etamhā   sukhā   .pe.  katamañcānanda
etamhā   sukhā   aññaṃ   sukhaṃ   abhikkantatarañca   paṇītatarañca   idhānanda
bhikkhu     sabbaso     viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   idaṃ   kho   ānanda   etamhā
sukhā   .pe.  katamañcānanda  etamhā  sukhā  aññaṃ  sukhaṃ  abhikkantatarañca
paṇītatarañca      idhānanda      bhikkhu      sabbaso     ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja   viharati   idaṃ   kho
ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
     [102]  Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ
paṭisaṃvedentīti   idamassa   nānujānāmi   taṃ   kissa   hetu   atthānanda
etamhā    sukhā    aññaṃ    sukhaṃ    abhikkantatarañca    paṇītatarañca  .
Katamañcānanda     etamhā     sukhā    aññaṃ    sukhaṃ    abhikkantatarañca
paṇītatarañca     idhānanda     bhikkhu    sabbaso    nevasaññānāsaññāyatanaṃ
Samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    idaṃ    kho
ānanda   etamhā   sukhā   aññaṃ   sukhaṃ  abhikkantatarañca  paṇītatarañca .
Ṭhānaṃ   kho   panetaṃ   ānanda   vijjati   yaṃ   aññatitthiyā  paribbājakā
evaṃ    vadeyyuṃ   saññāvedayitanirodhaṃ   samaṇo   gotamo   āha   tañca
sukhasmiṃ   paññapeti   tayidaṃ   kiṃsu   tayidaṃ   kathaṃsūti   evaṃvādino  ānanda
aññatitthiyā   paribbājakā   evamassu  vacanīyā  na  kho  āvuso  bhagavā
sukhaṃyeva   vedanaṃ   sandhāya   sukhasmiṃ   paññapeti  apicāvuso  yattha  yattha
sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Bahuvedaniyasuttaṃ niṭṭhitaṃ navamaṃ.
                     ------------
                       Apaṇṇakasuttaṃ
     [103]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā  bhikkhusaṅghena  saddhiṃ  yena  sālā  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ  kho  sāleyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho  gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu  cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto.
     {103.1}  Taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {103.2}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdiṃsu    appekacce
yena      bhagavā      tenañjalimpaṇāmetvā      ekamantaṃ     nisīdiṃsu
@Footnote: 1 Ma. bhagavāti.
Appekacce   bhagavato  santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu
appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [104]   Ekamantaṃ   nisinne  kho  sāleyyake  brāhmaṇagahapatike
bhagavā   etadavoca   atthi   pana  vo  gahapatayo  koci  manāpo  satthā
yasmiṃ   vo   ākāravatī  saddhā  paṭiladdhāti  .  natthi  kho  no  bhante
koci   manāpo   satthā   yasmiṃ  no  ākāravatī  saddhā  paṭiladdhāti .
Manāpaṃ   vo   gahapatayo   satthāraṃ   alabhantehi   ayaṃ  apaṇṇako  dhammo
samādāya    vattitabbo    apaṇṇako   hi   gahapatayo   dhammo   samatto
samādinno   so   vo   bhavissati   dīgharattaṃ   hitāya  sukhāya  .  katamo
ca gahapatayo apaṇṇako dhammo 1-.
     [105]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   natthi   dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi  sukaṭadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   natthi  ayaṃ  loko  natthi  paro  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā    ye    imañca   lokaṃ
parañca    lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   tesaññeva
kho      gahapatayo      samaṇabrāhmaṇānaṃ     eke     samaṇabrāhmaṇā
ujuvipaccanīkavādā    te    evamāhaṃsu    atthi    dinnaṃ   atthi   yiṭṭhaṃ
atthi    hutaṃ    atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko   atthi
ayaṃ   loko   atthi   paro   loko   atthi  mātā  atthi  pitā  atthi
@Footnote: 1 Ma. samādāYu...hitāya sukhāya.
Sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā    pavedentīti    .   taṃ   kiṃ   maññatha   gahapatayo   nanume
samaṇabrāhmaṇā      aññamaññaṃ      1-      ujuvipaccanīkavādāti    .
Evaṃ bhante.



             The Pali Tipitaka in Roman Character Volume 13 page 79-102. https://84000.org/tipitaka/read/roman_item.php?book=13&item=84&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=84&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=84&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=84&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=84              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]