ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu  viharati
devadahaṃ  nāma  sakyānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   sabbantaṃ   pubbe   katahetu  iti
purāṇānaṃ   kammānaṃ   tapasā   byantibhāvā   navānaṃ   kammānaṃ   akaraṇā
āyatiṃ    anavassavo    āyatiṃ    anavassavā    kammakkhayo   kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.
     [3]   Evaṃvādāhaṃ  bhikkhave  niganthe  upasaṅkamitvā  evaṃ  vadāmi
saccaṃ    kira    tumhe   āvuso   niganthā   evaṃvādino   evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    sabbantaṃ   pubbe   katahetu   iti   purāṇānaṃ   kammānaṃ   tapasā
byantibhāvā   navānaṃ   kammānaṃ   akaraṇā   āyatiṃ   anavassavo   āyatiṃ
anavassavā     kammakkhayo     kammakkhayā     dukkhakkhayo     dukkhakkhayā
vedanākkhayo    vedanākkhayā   sabbaṃ   dukkhaṃ   nijjiṇṇaṃ   bhavissatīti  .
Te   ce   me   bhikkhave   niganthā  evaṃ  puṭṭhā  āmāti  paṭijānanti
tyāhaṃ   evaṃ   vadāmi   kiṃ   pana   tumhe   āvuso  niganthā  jānātha
ahuvamheva   mayaṃ   pubbe   na   nāhuvamhāti  .  no  hidaṃ  āvuso .
Kiṃ   pana   tumhe   āvuso   niganthā  jānātha  akaramheva  mayaṃ  pubbe
pāpakammaṃ   na   nākaramhāti  .  no  hidaṃ  āvuso  .  kiṃ  pana  tumhe
āvuso   niganthā   jānātha   evarūpaṃ   vā   evarūpaṃ   vā  pāpakammaṃ
akaramhāti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe  āvuso
niganthā   jānātha   ettakaṃ   vā   dukkhaṃ  nijjiṇṇaṃ  ettakaṃ  vā  dukkhaṃ
nijjiretabbaṃ    ettakamhi    vā    dukkhe    nijjiṇṇe   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   no   hidaṃ   āvuso   .   kiṃ   pana  tumhe
āvuso    niganthā    jānātha   diṭṭheva   dhamme   akusalānaṃ   dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso.



             The Pali Tipitaka in Roman Character Volume 14 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=14&item=1&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=1&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=1&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=1              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]