ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                   Sevitabbāsevitabbasuttaṃ
     [198]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   sevitabbāsevitabbaṃ   vo   bhikkhave   dhammapariyāyaṃ
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [199]  Bhagavā  etadavoca  kāyasamācāraṃpahaṃ  1-  bhikkhave duvidhena
vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
kāyasamācāraṃ   vacīsamācāraṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    vacīsamācāraṃ    manosamācāraṃpahaṃ
bhikkhave     duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca
aññamaññaṃ    manosamācāraṃ    cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi
sevitabbampi      asevitabbampi      tañca     aññamaññaṃ     cittuppādaṃ
saññāpaṭilābhaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca      aññamaññaṃ      saññāpaṭilābhaṃ     diṭṭhipaṭilābhaṃpahaṃ     bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
diṭṭhipaṭilābhaṃ     attabhāvapaṭilābhaṃpahaṃ     bhikkhave     duvidhena     vadāmi
sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti.
@Footnote: 1 Ma. kāyasamācāraṃpāhaṃ.
     [200]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa   kho   ahaṃ   bhante   bhagavatā  saṅkhittena  bhāsitassa  vitthārena
atthaṃ   avibhattassa   evaṃ  vitthārena  atthaṃ  ājānāmi  kāyasamācāraṃpahaṃ
bhikkhave     duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca
aññamaññaṃ    kāyasamācāranti    iti    kho    panetaṃ   vuttaṃ   bhagavatā
kiñcetaṃ   paṭicca   vuttaṃ   .   yathārūpaṃ   bhante  kāyasamācāraṃ  sevato
akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti   evarūpo
kāyasamācāro  na  sevitabbo  .  yathārūpañca  kho  bhante  kāyasamācāraṃ
sevato    akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti
evarūpo kāyasamācāro sevitabbo.
     [201]   Kathaṃrūpaṃ   bhante  kāyasamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
pāṇātipātī     hoti     luddo    lohitapāṇī    hatapahate    niviṭṭho
adayāpanno   pāṇabhūtesu   adinnādāyī   kho   pana  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
ādātā   hoti   kāmesu   micchācārī   kho   pana   hoti   yā  tā
māturakkhitā    piturakkhitā   mātāpiturakkhitā   bhāturakkhitā   bhaginirakkhitā
ñātirakkhitā  [1]-  sassāmikā  saparidaṇḍā  antamaso mālāguṇaparikkhittāpi
tathārūpāsu  cārittaṃ  āpajjitā  hoti  .  evarūpaṃ  bhante  kāyasamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
@Footnote: 1 Ma. etthantare gottarakkhitā dhammarakkhitāti dissati.
     [202]   Kathaṃrūpaṃ   bhante  kāyasamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti   yantaṃ   parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
na   ādātā   hoti  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā
paṭivirato   hoti   yā   tā   māturakkhitā  piturakkhitā  mātāpiturakkhitā
bhāturakkhitā     bhaginirakkhitā    ñātirakkhitā    sassāmikā    saparidaṇḍā
antamaso   mālāguṇaparikkhittāpi   tathārūpāsu   cārittaṃ   na   āpajjitā
hoti   .   evarūpaṃ   bhante   kāyasamācāraṃ   sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .  kāyasamācāraṃpahaṃ  bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
kāyasamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
     [203]   Vacīsamācāraṃpahaṃ   bhikkhave   duvidhena  vadāmi  sevitabbampi
asevitabbampi    tañca   aññamaññaṃ   vacīsamācāranti   iti   kho   panetaṃ
vuttaṃ   bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  .  yathārūpaṃ  bhante  vacīsamācāraṃ
sevato    akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti
evarūpo   vacīsamācāro   na   sevitabbo   .  yathārūpañca  kho  bhante
vacīsamācāraṃ   sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā
Abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.
     [204]   Kathaṃrūpaṃ   bhante   vacīsamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
musāvādī   hoti   sabhaggato   1-  vā  parisaggato  vā  ñātimajjhaggato
vā    pūgamajjhaggato    vā   rājakulamajjhaggato   vā   abhinīto   sakkhiṃ
puṭṭho   ehambho   purisa   yaṃ   jānāsi   taṃ  vadehīti  .  so  ajānaṃ
vā   āha   jānāmīti   jānaṃ   vā   āha  na  jānāmīti  apassaṃ  vā
āha   passāmīti   passaṃ   vā   āha   na   passāmīti   iti  attahetu
vā   parahetu   vā   āmisakiñcikkhahetu   vā   sampajānamusā   bhāsitā
hoti   pisuṇavāco   kho   pana   hoti   ito  sutvā  amutra  akkhātā
imesaṃ   bhedāya   amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ  bhedāya
iti  samaggānaṃ  vā  bhedetā 2- bhinnānaṃ vā anuppadātā 3- vaggārāmo
vaggarato   vagganandī   vaggakaraṇiṃ   vācaṃ  bhāsitā  hoti  pharusavāco  kho
pana  hoti  yā  sā  vācā aṇḍakā 4- kakkasā [5]- kaṭukā parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    kho    pana   hoti   akālavādī   abhūtavādī   anatthavādī
adhammavādī   avinayavādī   anidhānavatiṃ   vācaṃ   bhāsitā   hoti  akālena
anappadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evarūpaṃ  bhante  vacīsamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [205]   Kathaṃrūpaṃ   bhante   vacīsamācāraṃ  sevato  akusalā  dhammā
@Footnote: 1 Ma. Yu. sabhāgato vā parisāgato vā .  2 Ma. Yu. bhettā .  3 Yu. anuppādātā.
@4 Ma. kaṇṭakā .  5 Po. Ma. etthantare pharusāti dissati.
Parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
musāvādaṃ    pahāya    musāvādā    paṭivirato   hoti   sabhaggato   vā
parisaggato     vā     ñātimajjhaggato     vā    pūgamajjhaggato    vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi   taṃ   vadehīti  .  so  ajānaṃ  vā  āha  na  jānāmīti  jānaṃ
vā   āha   jānāmīti   apassaṃ   vā   āha  na  passāmīti  passaṃ  vā
āha  passāmīti  iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu vā
na    sampajānamusā   bhāsitā   hoti   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya
vācāya   paṭivirato   hoti   ito  sutvā  na  amutra  akkhātā  imesaṃ
bhedāya   amutra   vā   sutvā   na   imesaṃ  akkhātā  amūsaṃ  bhedāya
iti   bhinnānaṃ   vā  sandhātā  sahitānaṃ  vā  anuppadātā  samaggārāmo
samaggarato    samagganandī    samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ
vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā  vācā nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā
paṭivirato   hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī  vinayavādī
nidhānavatiṃ    vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ
atthasañhitaṃ   .   evarūpaṃ  bhante  vacīsamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   vacīsamācāraṃpahaṃ  bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
Vacīsamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
     [206]   Manosamācāraṃpahaṃ   bhikkhave  duvidhena  vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    manosamācāranti    iti    kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
manosamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyanti   evarūpo   manosamācāro   na   sevitabbo  .  yathārūpañca
kho    bhante   manosamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti
kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo.
     [207]   Kathaṃrūpaṃ   bhante  manosamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ    taṃ   abhijjhitā
hoti   aho   vata   yaṃ   parassa   taṃ   mama   assāti   byāpannacitto
kho    pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā
bhijjantu   vā   ucchijjantu   vā  vinassantu  vā  mā  ahesuṃ  vāti .
Evarūpaṃ   bhante   manosamācāraṃ   sevato   akusalā  dhammā  abhivaḍḍhanti
kusalā dhammā parihāyanti.
     [208]   Kathaṃrūpaṃ   bhante  manosamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu    hoti    yantaṃ    parassa   paravittūpakaraṇaṃ   taṃ   nābhijjhitā
hoti   aho   vata   yaṃ   parassa   taṃ   mama   assāti  abyāpannacitto
Kho   pana  hoti  appaduṭṭhamanasaṅkappo  ime  sattā  [1]-  abyāpajjhā
anīghā   sukhī   attānaṃ   pariharantūti   .  evarūpaṃ  bhante  manosamācāraṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Manosamācāraṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca    aññamaññaṃ    manosamācāranti    iti    yantaṃ   vuttaṃ   bhagavatā
idametaṃ paṭicca vuttaṃ.
     [209]   Cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi
asevitabbampi    tañca    aññamaññaṃ   cittuppādanti   iti   kho   panetaṃ
vuttaṃ   bhagavatā   kiñcetaṃ  paṭicca  vuttaṃ  .  yathārūpaṃ  bhante  cittuppādaṃ
sevato    akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti
evarūpo   cittuppādo   na   sevitabbo   .   yathārūpañca  kho  bhante
cittuppādaṃ    sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhanti evarūpo cittuppādo sevitabbo.
     [210]   Kathaṃrūpaṃ   bhante   cittuppādaṃ   sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    abhijjhāsahagatena    cetasā   viharati   byāpādavā
hoti     byāpādasahagatena     cetasā    viharati    vihesavā    hoti
vihesāsahagatena  cetasā  viharati  .  evarūpaṃ  bhante  cittuppādaṃ sevato
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [211]   Kathaṃrūpaṃ   bhante   cittuppādaṃ   sevato  akusalā  dhammā
@Footnote: 1 Ma. Yu. etthantare averāti dissati.
Parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu   hoti   anabhijjhāsahagatena   cetasā   viharati   abyāpādavā
hoti    abyāpādasahagatena    cetasā    viharati    avihesavā    hoti
avihesāsahagatena   cetasā   viharati   .   evarūpaṃ   bhante  cittuppādaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi   sevitabbampi   asevitabbampi
tañca    aññamaññaṃ    cittuppādanti    iti    yantaṃ    vuttaṃ    bhagavatā
idametaṃ paṭicca vuttaṃ.
     [212]   Saññāpaṭilābhaṃpahaṃ   bhikkhave  duvidhena  vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    saññāpaṭilābhanti    iti    kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
saññāpaṭilābhaṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyanti   evarūpo   saññāpaṭilābho   na   sevitabbo  .  yathārūpañca
kho    bhante   saññāpaṭilābhaṃ   sevato   akusalā   dhammā   parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.
     [213]   Kathaṃrūpaṃ   bhante  saññāpaṭilābhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    abhijjhāsahagatāya    saññāya   viharati   byāpādavā
hoti     byāpādasahagatāya     saññāya    viharati    vihesavā    hoti
vihesāsahagatāya   saññāya   viharati   .   evarūpaṃ  bhante  saññāpaṭilābhaṃ
Sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [214]   Kathaṃrūpaṃ   bhante  saññāpaṭilābhaṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu   hoti   anabhijjhāsahagatāya   saññāya   viharati   abyāpādavā
hoti    abyāpādasahagatāya    saññāya    viharati    avihesavā    hoti
avihesāsahagatāya   saññāya   viharati   .  evarūpaṃ  bhante  saññāpaṭilābhaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Saññāpaṭilābhaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca    aññamaññaṃ    saññāpaṭilābhanti    iti    yantaṃ   vuttaṃ   bhagavatā
idametaṃ paṭicca vuttaṃ.
     [215]   Diṭṭhipaṭilābhaṃpahaṃ   bhikkhave   duvidhena  vadāmi  sevitabbampi
asevitabbampi    tañca   aññamaññaṃ   diṭṭhipaṭilābhanti   iti   kho   panetaṃ
vuttaṃ    bhagavatā    kiñcetaṃ    paṭicca    vuttaṃ   .   yathārūpaṃ   bhante
diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyanti   evarūpo   diṭṭhipaṭilābho   na   sevitabbo   .  yathārūpañca
kho   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.
     [216]   Kathaṃrūpaṃ   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
evaṃdiṭṭhiko   hoti   natthi   dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   natthi
Sukatadukkaṭānaṃ    kammānaṃ   phalaṃ   vipāko   natthi   ayaṃ   loko   natthi
paro   loko   natthi   mātā   natthi  pitā  natthi  sattā  opapātikā
natthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ   parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti .
Evarūpaṃ   bhante   diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā  abhivaḍḍhanti
kusalā dhammā parihāyanti.
     [217]   Kathaṃrūpaṃ   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
evaṃdiṭṭhiko   hoti   atthi   dinnaṃ   atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi
sukatadukkaṭānaṃ    kammānaṃ   phalaṃ   vipāko   atthi   ayaṃ   loko   atthi
paro   loko   atthi   mātā   atthi  pitā  atthi  sattā  opapātikā
atthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ   parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti .
Evarūpaṃ   bhante   diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā  parihāyanti
kusalā    dhammā   abhivaḍḍhanti   .   diṭṭhipaṭilābhaṃpahaṃ   bhikkhave   duvidhena
vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
diṭṭhipaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 145-154. https://84000.org/tipitaka/read/roman_item.php?book=14&item=198&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=198&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=198&items=20              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=198&items=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=198              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]