ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [289]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
cattāro  satipaṭṭhāne  paripūrenti  1-  .  yasmiṃ  samaye  bhikkhave  bhikkhu
dīghaṃ    vā    assasanto    dīghaṃ    assasāmīti   pajānāti   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti    pajānāti    rassaṃ   vā   passasanto   rassaṃ   passasāmīti
pajānāti   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati   sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati    passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti    sikkhati    kāye
kāyānupassī   bhikkhave   tasmiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .  kāyesu  kāyaññatarāhaṃ
bhikkhave  etaṃ  vadāmi  yadidaṃ  assāsapassāsaṃ  2-  .  tasmātiha  bhikkhave
@Footnote: 1 Po. Ma. Yu. paripūreti .  2 Po. Ma. assāsapassāsā.
Kāye   kāyānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     {289.1}  Yasmiṃ  samaye  bhikkhave  bhikkhu  pītipaṭisaṃvedī assasissāmīti
sikkhati   pītipaṭisaṃvedī   passasissāmīti  sikkhati  sukhapaṭisaṃvedī  assasissāmīti
sikkhati    sukhapaṭisaṃvedī    passasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī
assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti   sikkhati   vedanāsu   vedanānupassī  bhikkhave  tasmiṃ  samaye
bhikkhu  viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu  vedanāññatarāhaṃ  bhikkhave  etaṃ  vadāmi  yadidaṃ assāsapassāsānaṃ
sādhukaṃ   manasikāraṃ  .  tasmātiha  bhikkhave  vedanāsu  vedanānupassī  tasmiṃ
samaye   bhikkhu   viharati   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ.
     {289.2}  Yasmiṃ  samaye  bhikkhave  bhikkhu cittapaṭisaṃvedī assasissāmīti
sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ assasissāmīti
sikkhati    abhippamodayaṃ   cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ
assasissāmīti  sikkhati  samādahaṃ  cittaṃ  passasissāmīti  sikkhati vimocayaṃ cittaṃ
assasissāmīti   sikkhati   vimocayaṃ   cittaṃ   passasissāmīti   sikkhati  citte
cittānupassī   bhikkhave   tassiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  nāhaṃ  bhikkhave  muṭṭhasatissa
Asampajānassa   ānāpānasatiṃ   vadāmi   .   tasmātiha   bhikkhave  citte
cittānupassī   tasmiṃ   samaye   bhikkhu  viharati  ātāpī  sampajāno  satimā
vineyya loke abhijjhādomanassaṃ.
     {289.3}  Yasmiṃ  samaye  bhikkhave  bhikkhu aniccānupassī assasissāmīti
sikkhati  aniccānupassī  passasissāmīti  sikkhati  virāgānupassī  assasissāmīti
sikkhati   virāgānupassī  passasissāmīti  sikkhati  nirodhānupassī  assasissāmīti
sikkhati     nirodhānupassī    passasissāmīti    sikkhati    paṭinissaggānupassī
assasissāmīti   sikkhati  paṭinissaggānupassī  passasissāmīti  sikkhati  dhammesu
dhammānupassī  bhikkhave  tasmiṃ  samaye  bhikkhu viharati ātāpī sampajāno satimā
vineyya   loke   abhijjhādomanassaṃ   .   so  yantaṃ  abhijjhādomanassānaṃ
pahānaṃ  [1]-  paññāya  disvā  sādhukaṃ  ajjhupekkhitā  hoti . Tasmātiha
bhikkhave   dhammesu   dhammānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  bhāvitā
kho   bhikkhave   ānāpānasati   evaṃ   bahulīkatā  cattāro  satipaṭṭhāne
paripūrenti 2-.
     [290]   Kathaṃ   bhāvitā  ca  bhikkhave  cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   yasmiṃ  samaye  bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   3-   .   yasmiṃ  samaye  bhikkhave  bhikkhuno  upaṭṭhitā  sati
@Footnote: 1 Po. Ma. Yu. etthantare tanti dissati .  2 Po. Ma. Yu. paripūreti.
@3 Ma. Yu. asammuṭṭhā.
Hoti   appammuṭṭhā   satisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho
hoti   satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  satisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.1}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati  1-  parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye bhikkhave bhikkhu tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti  dhammavicaya-
sambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  .  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.2}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato āraddhaṃ hoti
viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti
viriyasambojjhaṅgaṃ    tasmiṃ    samaye   bhikkhu   bhāveti   viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.3}   Āraddhaviriyassa   uppajjati   pīti  nirāmisā  .  yasmiṃ
samaye  bhikkhuno  āraddhaviriyassa  uppajjati  pīti  nirāmisā pītisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ  tasmiṃ samaye bhikkhu
bhāveti    pītisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ
gacchati.
     {290.4}   Pītimanassa   kāyopi  passambhati  cittampi  passambhati .
@Footnote: 1 Ma. pavicayati.
Yasmiṃ    samaye    bhikkhave    bhikkhuno   pītimanassa   kāyopi   passambhati
cittampi    passambhati    passaddhisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno
āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.5} Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave
bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati  samādhisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.6}  So  tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ
samaye   bhikkhave   bhikkhu  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā  hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.7}  Yasmiṃ  samaye  bhikkhave  bhikkhu vedanāsu ... Citte ...
Dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   upaṭṭhitā   sati
hoti     appammuṭṭhā    satisambojjhaṅgo    tasmiṃ    samaye    bhikkhuno
āraddho    hoti    satisambojjhaṅgaṃ    tasmiṃ   samaye   bhikkhu   bhāveti
satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.8}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati   parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
dhammavicayasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.9}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ   dhammaṃ   paññāya   pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato  āraddhaṃ
hoti  viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho
hoti   viriyasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.10}   Āraddhaviriyassa   uppajjati  pīti  nirāmisā  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   āraddhaviriyassa   uppajjati   pīti  nirāmisā
pītisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ
tasmiṃ   samaye   bhikkhu   bhāveti  pītisambojjhaṅgo  tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.11}     Pītimanassa     kāyopi     passambhati     cittampi
passambhati   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   pītimanassa  kāyopi
passambhati        cittampi        passambhati        passaddhisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ
Samaye   bhikkhu   bhāveti   passaddhisambojjhaṅgo   tasmiṃ   samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.12}   Passaddhakāyassa   sukhino   cittaṃ  samādhiyati  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati
samādhisambojjhaṅgo     tasmiṃ    samaye    bhikkhuno    āraddho    hoti
samādhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti   samādhisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.13}  So  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā hoti.
Yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsamāhitaṃ  cittaṃ sādhukaṃ ajjhupekkhitā hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  bhāvanāpāripūriṃ  gacchati. Evaṃ bhāvitā kho bhikkhave
cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge 1- paripūrenti.



             The Pali Tipitaka in Roman Character Volume 14 page 195-201. https://84000.org/tipitaka/read/roman_item.php?book=14&item=289&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=289&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=289&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=289&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=289              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]