ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [317]  Kāyagatāya  bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya
yānīkatāya     vatthukatāya     anuṭṭhitāya     paricitāya    susamāraddhāya
ime  dasānisaṃsā  pāṭikaṅkhā  [1]-  aratiratisaho  hoti  na  ca  taṃ arati
sahati   uppannaṃ   aratiṃ   abhibhuyya   viharati   .  bhayabheravasaho  hoti  na
ca   taṃ   bhayabheravaṃ   sahati   uppannaṃ   bhayabheravaṃ   abhibhuyya   viharati .
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ          durāgatānaṃ         vacanapathānaṃ         uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tippānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsikajātiko   hoti   .   catunnaṃ  jhānānaṃ
ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  hoti  akicchalābhī  hoti
akasiralābhī hoti.
     {317.1}   So  anekavihitaṃ  iddhividhaṃ  paccanubhoti  ekopi  hutvā
bahudhā   hoti   bahudhāpi   hutvā  eko  hoti  āvibhāvaṃ  .pe.  yāva
brahmalokāpi   kāyena   [2]-   saṃvatteti   .   dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya    ubho    sadde    suṇāti    dibbe
ca  mānuse  ca  ye  dūre  santike  .  parasattānaṃ  parapuggalānaṃ cetasā
ceto    paricca    pajānāti   sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti
pajānāti   vītarāgaṃ  vā  cittaṃ  .p.  sadosaṃ  vā  cittaṃ  ...  vītadosaṃ
vā  cittaṃ  ...  samohaṃ  vā  cittaṃ  ... Vītamohaṃ vā cittaṃ ... Saṅkhittaṃ
@Footnote: 1 Yu. etthantare katame dasāti dissanti .  2 Ma. vasaṃ vatteti.

--------------------------------------------------------------------------------------------- page216.

Vā cittaṃ ... vikkhittaṃ vā cittaṃ ... Mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ ... sauttaraṃ vā cittaṃ ... Anuttaraṃ vā cittaṃ ... Samāhitaṃ vā cittaṃ ... asamāhitaṃ vā cittaṃ ... Vimuttaṃ vā cittaṃ ... Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. {317.2} So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . kāyagatāya bhikkhave satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 215-216. https://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=317&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=317&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=317&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=317              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]