ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Cūḷarāhulovādasuttaṃ
     [795]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavato  rahogatassa
paṭisallīnassa    evaṃ   cetaso   parivitakko   udapādi   paripakkā   kho
rāhulassa    vimuttiparipācanīyā    dhammā    yannūnāhaṃ    rāhulaṃ   uttariṃ
āsavānaṃ khaye vineyyanti.
     [796]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ   piṇḍāya   pāvisi   .  sāvatthiyaṃ  piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     rāhulaṃ     āmantesi    gaṇhāhi
rāhula   nisīdanaṃ   yena   andhavanaṃ  tenupasaṅkamissāma  divāvihārāyāti .
Evambhanteti   kho   āyasmā   rāhulo   bhagavato   paṭissutvā  nisīdanaṃ
ādāya   bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi   .   tena  kho  pana
samayena    anekāni    devatāsahassāni   bhagavantaṃ   anubandhāni   honti
ajja  bhagavā  āyasmantaṃ  rāhulaṃ  uttariṃ  āsavānaṃ  khaye  vinessatīti .
Atha   kho   bhagavā   andhavanaṃ  ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
paññatte   āsane   nisīdi   .   āyasmāpi   kho   rāhulo   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     [797]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ rāhulaṃ bhagavā etadavoca
taṃ   kiṃ   maññasi   rāhula   cakkhu   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. Ma. ajjhogāhetvā.
Bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama esohamasmi eso me attāti. No hetaṃ bhante.
     [798]   Taṃ   kiṃ   maññasi   rahula   rūpā   niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [799]   Taṃ   kiṃ  maññasi  rāhula  cakkhuviññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   ehomasmi   eso   me   attāti  .  no
hetaṃ bhante.
     [800]   Taṃ   kiṃ   maññasi   rāhula   cakkhusamphasso   nicco  vā
anicco   vāti   .   anicco   bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [801]   Taṃ   kiṃ   maññasi  rāhula  yamidaṃ  1-  cakkhusamphassapaccayā
@Footnote: 1 Sī. yampidaṃ.
Uppajjati    vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ   tampi
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso me attāti. No hetaṃ bhante.
     [802]  Taṃ  kiṃ  maññasi  rāhula  sotaṃ  niccaṃ  vā  aniccaṃ  vāti.
Aniccaṃ   bhante   .pe.   ghānaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ
bhante   .pe.   jivhā   niccā   vā   aniccā   vāti   .  aniccā
bhante   .pe.   kāyo   nicco   vā   anicco   vāti   .  anicco
bhante .pe.
     [803]   Taṃ   kiṃ   maññasi   rāhula   mano  nicco  vā  anicco
vāti  .  anicco  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [804]   Taṃ   kiṃ   maññasi   rāhula  dhammā  niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [805]   Taṃ   kiṃ  maññasi  rāhula  manoviññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [806]   Taṃ   kiṃ   maññasi   rāhula   manosamphasso   nicco  vā
anicco   vāti   .   anicco   bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [807]   Taṃ   kiṃ   maññasi  rāhula  yamidaṃ  1-  manosamphassapaccayā
uppajjati      vedanāgataṃ      saññāgataṃ     saṅkhāragataṃ     viññāṇagataṃ
tampi   niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ   vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso me attāti. No hetaṃ bhante.
     [808]   Evaṃ   passaṃ   rāhula   sutavā   ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi     nibbindati    yamidaṃ    cakkhusamphassapaccayā    uppajjati
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   tasmiṃpi   nibbindati .
@Footnote: 1 Yu. sabbattha yampidaṃ.
Sotasmiṃpi   nibbindati   saddesupi   nibbindati   ...  ghānasmiṃpi  nibbindati
gandhepi   nibbindati  ...  jivhāyapi  nibbindati  rasesupi  nibbindati  ...
Kāyasmiṃpi   nibbindati  phoṭṭhabbesupi  nibbindati  ...  manasmiṃpi  nibbindati
dhammesupi     nibbindati    manoviññāṇepi    nibbindati    manosamphassepi
nibbindati     yamidaṃ     manosamphassapaccayā     uppajjati     vedanāgataṃ
saññāgataṃ    saṅkhāragataṃ   viññāṇagataṃ   tasmiṃpi   nibbindati   .   nibbindaṃ
virajjati    virāgā    vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [809]   Idamavoca  bhagavā  attamano  āyasmā  rāhulo  bhagavato
bhāsitaṃ    abhinandīti   .   imasmiñca   pana   veyyākaraṇasmiṃ   bhaññamāne
āyasmato   rāhulassa   anupādāya  āsavehi  cittaṃ  vimucci  .  tāsañca
anekānaṃ   devatāsahassānaṃ   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
               Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
                        Chachakkasuttaṃ
     [810]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   dhammaṃ   vo   bhikkhave   desissāmi   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāsissāmi   yadidaṃ   cha   chakkāni   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evambhanteti   kho  te  bhikkhū
bhagavato paccassosuṃ.
     [811]    Bhagavā    etadavoca    cha   ajjhattikāni   āyatanāni
veditabbāni   cha   bāhirāni   āyatanāni  veditabbāni  cha  viññāṇakāyā
veditabbā   cha   phassakāyā   veditabbā   cha  vedanākāyā  veditabbā
cha taṇhākāyā veditabbā.
     [812]   Cha   ajjhattikāni   āyatanāni   veditabbānīti  iti  kho
panetaṃ   vuttaṃ   .   kiñcetaṃ  paṭicca  vuttaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   .   cha   ajjhattikāni
āyatanāni   veditabbānīti   iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ .
Idaṃ paṭhamaṃ chakkaṃ.
     [813]  Cha  bāhirāni  āyatanāni  veditabbānīti  iti  kho  panetaṃ
Vuttaṃ   .   kiñcetaṃ  paṭiccaṃ  vuttaṃ  .  rūpāyatanaṃ  saddāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ   phoṭṭhabbāyatanaṃ   dhammāyatanaṃ   .   cha   bāhirāni  āyatanāni
veditabbānīti   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca   vuttaṃ   .  idaṃ
dutiyaṃ chakkaṃ.
     [814]  Cha  viññāṇakāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ.
Kiñcetaṃ   paṭicca   vuttaṃ   .   cakkhuñca   paṭicca   rūpe   ca  uppajjati
cakkhuviññāṇaṃ      sotañca      paṭicca     sadde     ca     uppajjati
sotaviññāṇaṃ    ghānañca   paṭicca   gandhe   ca   uppajjati   ghānaviññāṇaṃ
jivhañca    paṭicca    rase    ca    uppajjati   jivhāviññāṇaṃ   kāyañca
paṭicca    phoṭṭhabbe    ca    uppajjati   kāyaviññāṇaṃ   manañca   paṭicca
dhamme   ca   uppajjati   manoviññāṇaṃ  .  cha  viññāṇakāyā  veditabbāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ.
     [815]   Cha  phassakāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ .
Kiñcetaṃ   paṭicca   suttaṃ   .   cakkhuñca   paṭicca   rūpe   ca  uppajjati
cakkhuviññāṇaṃ    tiṇṇaṃ   saṅgati   phasso   .   sotañca   paṭicca   sadde
ca    uppajjati    sotaviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso   .   ghānañca
paṭicca     gandhe    ca    uppajjati    ghānaviññāṇaṃ    tiṇṇaṃ    saṅgati
phasso    .   jivhañca   paṭicca   rase   ca   uppajjati   jivhāviññāṇaṃ
tiṇṇaṃ   saṅgati   phasso   .   kāyañca  paṭicca  phoṭṭhabbe  ca  uppajjati
kāyaviññāṇaṃ    tiṇṇaṃ    saṅgati   phasso   .   manañca   paṭicca   dhamme
Ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso    .   cha
phassakāyā   veditabbāti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ .
Idaṃ catutthaṃ chakkaṃ.
     [816]  Cha  vedanākāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ.
Kiñcetaṃ   paṭicca   vuttaṃ   .   cakkhuñca   paṭicca   rūpe   ca  uppajjati
cakkhuviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso    phassapaccayā   vedanā  .
Sotañca   paṭicca   sadde   ca   uppajjati   sotaviññāṇaṃ  ...  ghānañca
paṭicca   gandhe   ca   uppajjati   ghānaviññāṇaṃ   ...   jivhañca  paṭicca
rase   ca   uppajjati   jivhāviññāṇaṃ  ...  kāyañca  paṭicca  phoṭṭhabbe
ca   uppajjati   kāyaviññāṇaṃ  ...  manañca  paṭicca  dhamme  ca  uppajjati
manoviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso    phassapaccayā   vedanā  .
Cha   vedanākāyā   veditabbāti   iti   yantaṃ   vuttaṃ   idametaṃ  paṭicca
vuttaṃ. Idaṃ pañcamaṃ chakkaṃ.
     [817]  Cha  taṇhākāyā  veditabbāti  iti  kho  panetaṃ  vuttaṃ .
Kiñcetaṃ   paṭicca   vuttaṃ   .   cakkhuñca   paṭicca   rūpe   ca  uppajjati
cakkhuviññāṇaṃ   tiṇṇaṃ  saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā
taṇhā   .   sotañca   paṭicca  sadde  ca  uppajjati  sotaviññāṇaṃ  ...
Ghānañca    paṭicca    gandhe    ca    uppajjati    ghānaviññāṇaṃ    ...
Jivhañca   paṭicca   rase   ca   uppajjati   jivhāviññāṇaṃ  ...  kāyañca
paṭicca   phoṭṭhabbe   ca   uppajjati   kāyaviññāṇaṃ  ...  manañca  paṭicca
Dhamme     ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso
phassapaccayā   vedanā   vedanāpaccayā   taṇhā   .   cha   taṇhākāyā
veditabbāti   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca   vuttaṃ   .   idaṃ
chaṭṭhaṃ chakkaṃ.
     [818]  Cakkhu  attāti  yo  evaṃ  1-  vadeyya taṃ na upapajjati.
Cakkhussa   uppādopi   vayopi  paññāyati  .  yassa  kho  pana  uppādopi
vayopi   paññāyati   attā   me   uppajjati   ca  veti  cāti  iccassa
evamāgataṃ   hoti   tasmā   taṃ   na   upapajjati   cakkhu   attāti  yo
vadeyya. Iti cakkhu anattā.
     {818.1}  Rūpā  attāti  yo  vadeyya  taṃ  na upapajjati. Rūpānaṃ
uppādopi   vayopi   paññāyati   .  yassa  kho  pana  uppādopi  vayopi
paññāyati   attā   me  uppajjati  ca  veti  cāti  iccassa  evamāgataṃ
hoti  tasmā  taṃ  na  upapajjati  rūpā  attāti  yo  vadeyya. Iti cakkhu
anattā rūpā anattā.
     {818.2}  Cakkhuviññāṇaṃ  attāti  yo  vadeyya  taṃ  na upapajjati.
Cakkhuviññāṇassa   uppādopi   vayopi   paññāyati   .   yassa   kho  pana
uppādopi   vayopi   paññāyati   attā  me  uppajjati  ca  veti  cāti
iccassa   evamāgataṃ   hoti   tasmā   taṃ   na   upapajjati  cakkhuviññāṇaṃ
attāti  yo  vadeyya  .  iti  cakkhu  anattā  rūpā anattā cakkhuviññāṇaṃ
anattā.
     {818.3}    Cakkhusamphasso    attāti   yo   vadeyya   taṃ   na
upapajjati       .       cakkhusamphassassa       uppādopi      vayopi
@Footnote: 1 Ma. Yu. evaṃsaddo natthi.
Paññāyati   .   yassa   kho   pana  uppādopi  vayopi  paññāyati  attā
me   uppajjati   ca   veti   cāti   iccassa  evamāgataṃ  hoti  tasmā
taṃ   na   upapajjati   cakkhusamphasso   attāti   yo   vadeyya   .  iti
cakkhu   anattā   rūpā   anattā   cakkhuviññāṇaṃ   anattā  cakkhusamphasso
anattā.
     {818.4}   Vedanā  attāti  yo  vadeyya  taṃ  na  upapajjati .
Vedanāya    uppādopi    vayopi    paññāyati   .   yassa   kho   pana
uppādopi    vayopi   paññāyati   attā   me   uppajjati   ca   veti
cāti   iccassa   evamāgataṃ   hoti   tasmā  taṃ  na  upapajjati  vedanā
attāti   yo   vadeyya   .   iti   cakkhu   anattā   rūpā   anattā
cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā.
     {818.5}  Taṇhā  attāti  yo  vadeyya taṃ na uppajjati. Taṇhāya
uppādopi    vayopi    paññāyati   .   yassa   kho   pana   uppādopi
vayopi   paññāyati   attā   me   upapajjati   ca  veti  cāti  iccassa
evamāgataṃ    hoti    tasmā    taṃ   na   upapajjati   taṇhā   attāti
yo   vadeyya   .   iti   cakkhu   anattā  rūpā  anattā  cakkhuviññāṇaṃ
anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā.
     [819]   Sotaṃ  attāti  yo  vadeyya  ...  ghānaṃ  attāti  yo
vadeyya  ...  jivhā  attāti  yo  vadeyya  ...  kāyo  attāti yo
vadeyya  ...  mano  attāti  yo  vadeyya  taṃ  na  upapajjati . Manassa
uppādopi    vayopi    paññāyati   .   yassa   kho   pana   uppādopi
Vayopi   paññāyati   attā   me   uppajjati   ca  veti  cāti  iccassa
evamāgataṃ   hoti   tasmā   taṃ   na   upapajjati   mano   attāti  yo
vadeyya. Iti mano anattā.
     {819.1}  Dhammā  attāti  yo  vadeyya taṃ na upapajjati. Dhammānaṃ
uppādopi   vayopi   paññāyati   .  yassa  kho  pana  uppādopi  vayopi
paññāyati   attā   me  uppajjati  ca  veti  cāti  iccassa  evamāgataṃ
hoti  tasmā  taṃ  na  upapajjati  dhammā  attāti  yo vadeyya. Iti mano
anattā dhammā anattā.
     {819.2}  Manoviññāṇaṃ  attāti  yo  vadeyya  taṃ  na upapajjati.
Manoviññāṇassa   uppādopi   vayopi   paññāyati   .   yassa   kho  pana
uppādopi    vayopi   paññāyati   attā   me   uppajjati   ca   veti
cāti    iccassa    evamāgataṃ    hoti    tasmā   taṃ   na   upapajjati
manoviññāṇaṃ   attāti   yo   vadeyya   .  iti  mano  anattā  dhammā
anattā manoviññāṇaṃ anattā.
     {819.3}  Manosamphasso  attāti  yo  vadeyya  taṃ na upapajjati.
Manosamphassassa   uppādopi   vayopi   paññāyati   .   yassa   kho  pana
uppādopi   vayopi   paññāyati   attā  me  uppajjati  ca  veti  cāti
iccassa   evamāgataṃ   hoti   tasmā   taṃ   na  upapajjati  manosamphasso
attāti   yo   vadeyya   .   iti   mano   anattā   dhammā  anattā
manoviññāṇaṃ anattā manosamphasso anattā.
     {819.4}   Vedanā  attāti  yo  vadeyya  taṃ  na  upapajjati .
Vedanāya      uppādopi      vayopi      paññāyati     .     yassa
Kho    pana   uppādopi   vayopi   paññāyati   attā   me   uppajjati
ca   veti   cāti   iccassa  evamāgataṃ  hoti  tasmā  taṃ  na  upapajjati
vedanā  attāti  yo  vadeyya  .  iti  mano  anattā  dhammā  anattā
manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā.
     {819.5}   Taṇhā   attāti  yo  vadeyya  taṃ  na  upapajjati .
Taṇhāya   uppādopi   vayopi  paññāyati  .  yassa  kho  pana  uppādopi
vayopi   paññāyati   attā   me   uppajjati   ca  veti  cāti  iccassa
evamāgataṃ    hoti    tasmā    taṃ   na   upapajjati   taṇhā   attāti
yo   vadeyya   .   iti   mano  anattā  dhammā  anattā  manoviññāṇaṃ
anattā manosamphasso anattā vedanā anattā taṇhā anattā.
     [820]   Ayaṃ  kho  pana  bhikkhave  sakkāyasamudayagāminī  paṭipadā .
Cakkhuṃ   etaṃ   mama   esohamasmi   eso  me  attāti  samanupassati .
Rūpe   etaṃ   mama   esohamasmi   eso  me  attāti  samanupassati .
Cakkhuviññāṇaṃ    etaṃ    mama    esohamasmi    eso    me   attāti
samanupassati   .   cakkhusamphassaṃ   etaṃ   mama   esohamasmi   eso  me
attāti   samanupassati   .   vedanaṃ   etaṃ   mama   esohamasmi   eso
me   attāti   samanupassati   .   taṇhaṃ  etaṃ  mama  esohamasmi  eso
me   attāti   samanupassati   .   sotaṃ   etaṃ  mama  ...  ghānaṃ  etaṃ
mama  ...  jivhaṃ  etaṃ  mama  ...  kāyaṃ  etaṃ  mama  ... Manaṃ etaṃ mama
esohamasmi   eso   me   attāti   samanupassati   .   dhamme   etaṃ
Mama   esohamasmi   eso   me   attāti  samanupassati  .  manoviññāṇaṃ
etaṃ   mama   esohamasmi   eso   me  attāti  samanupassati  .  taṇhaṃ
etaṃ mama esohamasmi eso me attāti samanupassati.
     [821]   Ayaṃ  kho  pana  bhikkhave  sakkāyanirodhagāminī  paṭipadā .
Cakkhuṃ   netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati .
Rūpe   netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati .
Cakkhuviññāṇaṃ    netaṃ    mama    nesohamasmi    na    meso    attāti
samanupassati   .   cakkhusamphassaṃ   netaṃ   mama   nesohamasmi   na   meso
attāti   samanupassati   .   vedanaṃ   netaṃ  mama  nesohamasmi  na  meso
attāti   samanupassati   .   taṇhaṃ   netaṃ   mama  nesohamasmi  na  meso
attāti  samanupassati  .  sotaṃ  netaṃ  mama  ...  ghānaṃ  netaṃ  mama  ...
Jivhaṃ  netaṃ  mama  ...  kāyaṃ  netaṃ  mama  ... Manaṃ netaṃ mama nesohamasmi
na   meso   attāti   samanupassati   .  dhamme  netaṃ  mama  nesohamasmi
na    meso    attāti    samanupassati   .   manoviññāṇaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati  .  manosamphassaṃ  netaṃ
mama   nesohamasmi   na   meso   attāti  samanupassati  .  vedanaṃ  netaṃ
mama   nesohamasmi   na   meso   attāti   samanupassati  .  taṇhaṃ  netaṃ
mama nesohamasmi na meso attāti samanupassati.
     [822]    Cakkhuñca    bhikkhave    paṭicca   rūpe   ca   uppajjati
cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso   phassapaccayā   uppajjati  vedayitaṃ
Sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so  sukhāya  vedanāya  phuṭṭho
samāno     abhinandati     abhivadati     ajjhosāya     tiṭṭhati     tassa
rāgānusayo   anuseti   .   dukkhāya  vedanāya  phuṭṭho  samāno  socati
kilamati    paridevati    urattāḷiṃ    kandati   sammohaṃ   āpajjati   tassa
paṭighānusayo   anuseti   .   adukkhamasukhāya   vedanāya   phuṭṭho  samāno
tassā    vedanāya    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca yathābhūtaṃ nappajānāti tassa avijjānusayo anuseti.
     {822.1}  So  vata  bhikkhave  sukhāya vedanāya rāgānusayaṃ appahāya
dukkhāya  vedanāya  paṭighānusayaṃ  appaṭivinodetvā  adukkhamasukhāya  vedanāya
avijjānusayaṃ    asamūhanitvā   avijjaṃ   appahāya   vijjaṃ   anuppādetvā
diṭṭheva   dhamme   dukkhassantakaro   bhavissatīti   netaṃ   ṭhānaṃ  vijjati .
Sotañca   bhikkhave   paṭicca   sadde   ca   uppajjati  sotaviññāṇaṃ  ...
Ghānañca   bhikkhave   paṭicca   gandhe   ca   uppajjati  ghānaviññāṇaṃ  ...
Jivhañca   bhikkhave   paṭicca   rase   ca   uppajjati  jivhāviññāṇaṃ  ...
Kāyañca   bhikkhave   paṭicca  phoṭṭhabbe  ca  uppajjati  kāyaviññāṇaṃ  ...
Manañca   bhikkhave   paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ  tiṇṇaṃ
saṅgati   phasso   phassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so   sukhāya   vedanāya  phuṭṭho  samāno
abhinandati     abhivadati     ajjhosāya    tiṭṭhati    tassa    rāgānusayo
anuseti  .  dukkhāya  vedanāya  phuṭṭho  samāno  socati  kilamati paridevati
Urattāḷiṃ   kandati   sammohaṃ   āpajjati  tassa  paṭighānusayo  anuseti .
Adukkhamasukhāya     vedanāya    phuṭṭho    samāno    tassā    vedanāya
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānāti   tassa   avijjānusayo   anuseti   .   so  vata
bhikkhave   sukhāya   vedanāya   rāgānusayaṃ   appahāya  dukkhāya  vedanāya
paṭighānusayaṃ    appaṭivinodetvā   adukkhamasukhāya   vedanāya   avijjānusayaṃ
asamūhanitvā   avijjaṃ   appahāya   vijjaṃ  anuppādetvā  diṭṭheva  dhamme
dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati.
     [823]   Cakkhuñca   kho   bhikkhave   paṭicca   rūpe  ca  uppajjati
cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso   phassapaccayā   uppajjati  vedayitaṃ
sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so  sukhāya  vedanāya  phuṭṭho
samāno     nābhinandati     nābhivadati    nājjhosāya    tiṭṭhati    tassa
rāgānusayo  nānuseti  .  dukkhāya  vedanāya  phuṭṭho samāno na socati na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
tassa   paṭighānusayo   nānuseti   .   adukkhamasukhāya   vedanāya   phuṭṭho
samāno    tassā    vedanāya    samudayañca    atthaṅgamañca   assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    pajānāti   tassa   avijjānusayo
nānuseti.
     {823.1}  So  vata  bhikkhave  sukhāya  vedanāya  rāgānusayaṃ pahāya
dukkhāya   vedanāya   paṭighānusayaṃ  paṭivinodetvā  adukkhamasukhāya  vedanāya
avijjānusayaṃ   samūhanitvā   avijjaṃ   pahāya  vijjaṃ  uppādetvā  diṭṭheva
Dhamme    dukkhassantakaro   bhavissatīti   ṭhānametaṃ   vijjati   .   sotañca
bhikkhave   paṭicca   sadde   ca   uppajjati   sotaviññāṇaṃ  ...  ghānañca
bhikkhave   paṭicca   gandhe   ca   uppajjati   ghānaviññāṇaṃ  ...  jivhañca
bhikkhave   paṭicca   rase   ca   uppajjati   jivhāviññāṇaṃ  ...  kāyañca
bhikkhave   paṭicca   phoṭṭhabbe   ca  uppajjati  kāyaviññāṇaṃ  ...  manañca
bhikkhave    paṭicca    dhamme    ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ
saṅgati   phasso   phassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so   sukhāya   vedanāya  phuṭṭho  samāno
nābhinandati    nābhivadati    nājjhosāya    tiṭṭhati    tassa   rāgānusayo
nānuseti  .  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati  na  kilamati
na   paridevati   na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa
paṭighānusayo   nānuseti   .   adukkhamasukhāya   vedanāya  phuṭṭho  samāno
tassā    vedanāya    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca yathābhūtaṃ pajānāti tassa avijjānusayo nānuseti.
     {823.2}  So  vata  bhikkhave  sukhāya  vedanāya  rāgānusayaṃ pahāya
dukkhāya   vedanāya   paṭighānusayaṃ  paṭivinodetvā  adukkhamasukhāya  vedanāya
avijjānusayaṃ   samūhanitvā   avijjaṃ   pahāya  vijjaṃ  uppādetvā  diṭṭheva
dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 14 page 504-519. https://84000.org/tipitaka/read/roman_item.php?book=14&item=795&items=29              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=795&items=29&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=795&items=29              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=795&items=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=795              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]