ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [860]  Puna  caparaṃ  ānanda  bhikkhuno  kāyena  phoṭṭhabbaṃ  phusitvā
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ  uppannaṃ  amanāpaṃ
@Footnote: 1 Ma. padumapalāse .  2 Ma. Yu. vameyya.
Uppannaṃ    manāpāmanāpaṃ    tañca    kho    saṅkhataṃ   oḷārikaṃ   paṭicca
samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  upekkhāti  .  tassa  taṃ
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā   saṇṭhāti   .   seyyathāpi  ānanda  balavā  puriso  sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
kho   ānanda   yassakassaci   evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ  evaṃ  appakasirena
uppannaṃ   manāpaṃ   uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ  nirujjhati
upekkhā    saṇṭhāti   ayaṃ   vuccatānanda   ariyassa   vinaye   anuttarā
indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.
     [861]   Puna   caparaṃ   ānanda   bhikkhuno  manasā  dhammaṃ  viññāya
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   evaṃ  pajānāti  uppannaṃ  kho  me  idaṃ  manāpaṃ  uppannaṃ  amanāpaṃ
uppannaṃ    manāpāmanāpaṃ    tañca    kho    saṅkhataṃ   oḷārikaṃ   paṭicca
samuppannaṃ   etaṃ   santaṃ   etaṃ   paṇītaṃ   yadidaṃ   upekkhāti   .  tassa
taṃ    uppannaṃ    manāpaṃ    uppannaṃ   amanāpaṃ   uppannaṃ   manāpāmanāpaṃ
nirujjhati   upekkhā   saṇṭhāti   .   seyyathāpi  ānanda  balavā  puriso
divasaṃ   santatte   ayokaṭāhe   1-  dve  vā  tīṇi  vā  udakaphusitāni
nipāteyya   dandho   ānanda   udakaphusitānaṃ   nipāto   atha   kho   taṃ
khippameva   parikkhayaṃ   pariyādānaṃ   gaccheyya   evameva   kho   ānanda
yassakassaci   evaṃ  sīghaṃ  evaṃ  tuvaṭaṃ  evaṃ  appakasirena  uppannaṃ  manāpaṃ
@Footnote: 1 Yu. ayothāle..
Uppannaṃ    amanāpaṃ    uppannaṃ    manāpāmanāpaṃ    nirujjhati    upekkhā
saṇṭhāti   ayaṃ   vuccatānanda   ariyassa  vinaye  anuttarā  indriyabhāvanā
manoviññeyyesu  dhammesu  .  evaṃ  kho  ānanda ariyassa vinaye anuttarā
indriyabhāvanā hoti.
     [862]   Kathañcānanda   sekho   hoti   pāṭipado   .  idhānanda
bhikkhuno   cakkhunā   rūpaṃ   disvā   uppajjati  manāpaṃ  uppajjati  amanāpaṃ
uppajjati  manāpāmanāpaṃ  .  so  tena  uppannena  manāpena  uppannena
amanāpena   uppannena   manāpāmanāpena  aṭṭiyati  harāyati  jigucchati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
uppajjati   manāpaṃ   uppajjati   amanāpaṃ   uppajjati   manāpāmanāpaṃ  .
So   tena   uppannena   manāpena   uppannena  amanāpena  uppannena
manāpāmanāpena  aṭṭiyati  harāyati  jigucchati  .  evaṃ  1-  kho  ānanda
sekho hoti pāṭipado.
     [863]   Kathañcānanda   ariyo  hoti  bhāvitindriyo  .  idhānanda
bhikkhuno    cakkhunā    rūpaṃ    disvā    uppajjati    manāpaṃ   uppajjati
amanāpaṃ    uppajjati    manāpāmanāpaṃ    .    so    sace   ākaṅkhati
paṭikkūle       appaṭikkūlasaññī       vihareyyanti       appaṭikkūlasaññī
tattha    viharati    .    sace    ākaṅkhati   appaṭikkūle   paṭikkūlasaññī
vihareyyanti    paṭikkūlasaññī    tattha    viharati    .   sace   ākaṅkhati
paṭikkūle        ca       appaṭikkūle       ca       appaṭikkūlasaññī
@Footnote: 1 Yu. evameva kho.
Vihareyyanti    appaṭikkūlasaññī    tattha   viharati   .   sace   ākaṅkhati
appaṭikkūle     ca     paṭikkūle     ca    paṭikkūlasaññī    vihareyyanti
paṭikkūlasaññī    tattha    viharati    .    sace    ākaṅkhati   paṭikkūlañca
appaṭikkūlañca    tadubhayaṃ   abhinivajjetvā   upekkhako   vihareyyaṃ   sato
sampajānoti upekkhako tattha viharati sato sampajāno.
     [864]  Puna  caparaṃ  ānanda  bhikkhuno  sotena  saddaṃ  sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā   ...   manasā   dhammaṃ   viññāya   uppajjati  manāpaṃ  uppajjati
amanāpaṃ   uppajjati   manāpāmanāpaṃ   .  so  sace  ākaṅkhati  paṭikkūle
appaṭikkūlasaññī    vihareyyanti    appaṭikkūlasaññī    tattha    viharati  .
Sace      ākaṅkhati      appaṭikkūle     paṭikkūlasaññī     vihareyyanti
paṭikkūlasaññī    tattha    viharati   .   sace   ākaṅkhati   paṭikkūle   ca
appaṭikkūle     ca     appaṭikkūlasaññī    vihareyyanti    appaṭikkūlasaññī
tattha   viharati   .   sace   ākaṅkhati   appaṭikkūle   ca  paṭikkūle  ca
paṭikkūlasaññī    vihareyyanti    paṭikkūlasaññī   tattha   viharati   .   sace
ākaṅkhati    paṭikkūlañca    appaṭikkūlañca   tadubhayaṃ   1-   abhinivajjetvā
upekkhako   vihareyyaṃ   sato   sampajānoti   upekkhako   tattha  viharati
sato sampajāno. Evaṃ kho ānanda ariyo hoti bhāvitindriyo.
     [865]  Iti  kho  ānanda  desitā  mayā ariyassa vinaye anuttarā
indriyabhāvanā  desito  sekho  pāṭipado  desito  ariyo  bhāvitindriyo
@Footnote: 1 Ma. tadubhayampi.
Yaṃ     1-    ānanda    satthārā    karaṇīyaṃ    sāvakānaṃ    hitesinā
anukampakena   anukampaṃ   upādāya  kataṃ  vo  taṃ  mayā  etāni  ānanda
rukkhamūlāni    etāni    suññāgārāni    jhāyathānanda   mā   pamādattha
mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ.
                     Saḷāyatanavaggo pañcamo.
                         --------
                          Tassuddānaṃ
          anāthapiṇḍiko channo     puṇṇo nandakarāhulo
          chachakkaṃ saḷāyatanikaṃ           nagaravindeyya suddhiko
          indriyabhāvanā cāpi        vaggo ottarapañcamo.
                      Uparipaṇṇāsakaṃ niṭṭhitaṃ.
                         ---------
@Footnote: 1 Po. Ma. Yu. yaṃ kho.


             The Pali Tipitaka in Roman Character Volume 14 page 544-548. https://84000.org/tipitaka/read/roman_item.php?book=14&item=860&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=860&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=860&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=860&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=860              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]