ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                          Navamaṃ paṭhamapajjunnadhītusuttaṃ
     [131]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   atha  kho  kokanadā  pajjunnassa  dhītā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     mahāvanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [132]  Ekamantaṃ ṭhitā kho [1]- kokanadā pajjunnassa dhītā bhagavato
santike imā gāthāyo abhāsi
          vesālivane viharantaṃ               aggaṃ sattassa sambuddhaṃ
          kokanadāhamasmi abhivande     kokanadā pajjunnassa dhītā
          sutameva pure 2- āsi              dhammo cakkhumatānubuddho
          sāhaṃdāni sakkhi jānāmi         munino desayato sugatassa
          yekeci ariyaṃ dhammaṃ                    vigarahantā 3- caranti dummedhā
          upenti roruvaṃ ghoraṃ                cirarattaṃ dukkhamanubhavanti
          ye ca kho ariye dhamme               khantiyā upasamena upetā
          pahāya mānusaṃ dehaṃ                 devakāyaṃ paripūressantīti.
                            Dasamaṃ dutiyapajjunnadhītusuttaṃ
     [133]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   atha   kho   cullakokanadā  pajjunnassa
@Footnote: 1 Yu. sā devatā. 2 Sī. sumavame pure. Yu. sutameva me pure. 3 Sī.
@viharantā.
Dhītā    abhikkantāya    rattiyā   abhikkantavaṇṇā   kevalakappaṃ   mahāvanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [134]  Ekamantaṃ  ṭhitā  kho  [1]- cullakokanadā pajjunnassa dhītā
bhagavato santike imā gāthāyo abhāsi
                idhāgamā vijjupabhāsavaṇṇā
                kokanadā pajjunnassa dhītā
                buddhañca dhammañca namassamānā
                gāthāvimā 2- atthavatī abhāsi
          bahunāpi kho naṃ vibhajeyyaṃ         pariyāyena tādiso dhammo
          saṅkhittamatthaṃ lapayissāmi       yāvatā me manasā pariyattaṃ
                pāpaṃ na kayirā vacasā manasā
                kāyena vā kiñcana sabbaloke
                kāme pahāya satimā sampajāno
                dukkhaṃ na sevetha anatthasañhitanti.
                Satullapakāyikavaggo catuttho.
                                Tassuddānaṃ
          sabbhi maccharinā sādhu        nasantujjhānasaññino
          saddhā samayo sakalikaṃ        ubho pajjunnadhītaroti.
                                ---------------
@Footnote: 1 Ma. Yu. sā devatā. 2 gāthā cimātipi pāṭho.
                          Ādittavaggo pañcamo
                                      ---------
                             paṭhamaṃ ādittasuttaṃ
     [135]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
     [136]   Ekamantaṃ   ṭhitā   kho  sā  devatā  bhagavato  santike
imā gāthāyo abhāsi
          ādittasmiṃ agārasmiṃ           yaṃ nīharati bhājanaṃ
          taṃ tassa hoti atthāya           no ca yaṃ tattha ḍayhati
          evamādittako loko 1-      jarāya maraṇena ca
          nīharetheva dānena                dinnaṃ hoti sunibbhataṃ
          dinnaṃ sukhaphalaṃ hoti               nādinnaṃ hoti taṃ tathā
          corā haranti rājāno          aggi ḍayhati nassati
@Footnote: 1 Sī. Yu. evamādīpito loko. evamādittake loketipi pāṭhena pana bhavitabbaṃ.
          Atha antena jahati                 sarīraṃ sapariggahaṃ
          etadaññāya medhāvī             bhuñjetha ca dadetha ca
                datvā ca 1- bhutvā ca yathānubhāvaṃ
                anindito saggamupeti ṭhānanti.
                                 Dutiyaṃ kindadasuttaṃ
     [137] Kiṃdado balado hoti            kiṃdado hoti vaṇṇado
                kiṃdado sukhado hoti            kiṃdado hoti cakkhudo
                yo 2- ca sabbadado hoti    taṃ me akkhāhi pucchitoti.
     [138] Annado balado hoti         vatthado hoti vaṇṇado
                yānado sukhado hoti           dīpado hoti cakkhudo
                so ca sabbadado hoti         yo dadāti upassayaṃ
                amatandado ca so hoti       yo dhammamanusāsatīti.
                                      Tatiyaṃ annasuttaṃ
     [139] Annamevābhinandanti           ubhaye 3- devamānusā
                atha kho 4- nāma so yakkho  yaṃ annaṃ nābhinandatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 41-44. https://84000.org/tipitaka/read/roman_item.php?book=15&item=131&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=131&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=131&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=131&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=131              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]