ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [147] Idaṃ hitaṃ jetavanaṃ                isisaṅghanisevitaṃ
                āvutthaṃ dhammarājena          pītisañjananaṃ mama
                kammaṃ vijjā ca dhammo ca     sīlaṃ jīvitamuttamaṃ
                etena maccā sujjhanti      na gottena dhanena vā
                tasmā hi paṇḍito poso  sampassaṃ atthamattano
                yoniso vicine dhammaṃ           evaṃ tattha visujjhati
                sārīputtova paññāya       sīlena upasamena ca
                yopi pāragato bhikkhu         etāvaparamo siyāti.
                                  Navamaṃ maccharisuttaṃ
     [148] Yedha maccharino loke            kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                Kīdiso 1- tesaṃ vipāko      samparāyo ca kīdiso 2-
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.
     [149] Yedha maccharino loke           kadariyā paribhāsakā
                aññesaṃ dadamānānaṃ         antarāyakarā narā
                nirayaṃ tiracchānayoniṃ           yamalokūpapajjare 3-
                sace enti manussattaṃ        daḷidde jāyare kule
                coḷaṃ piṇḍo ratī khiḍḍā   yattha kicchena labbhati
                parato āsiṃsare bālā        taṃpi tesaṃ na labbhati
                diṭṭhe dhamme sa vipāko      samparāyo 4- ca duggatīti.
     [150] Iti hetaṃ vijānāma             aññaṃ pucchāma gotamaṃ 5-
                yedha laddhā manussattaṃ        vadaññū vītamaccharā 6-
                buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                kīdiso tesaṃ vipāko           samparāyo ca kīdiso
                bhagavantaṃ puṭṭhumāgamma       kathaṃ jānemu taṃ mayanti.



             The Pali Tipitaka in Roman Character Volume 15 page 46-47. https://84000.org/tipitaka/read/roman_item.php?book=15&item=147&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=147&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=147&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=147&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=147              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]