ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Tatiyavaggo tatiyo
                                           -----
                                paṭhamaṃ puggalasuttaṃ
     [393]  Sāvatthiyaṃ  ...  atha kho rājā pasenadikosalo yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   rājānaṃ   pasenadikosalaṃ   bhagavā   etadavoca
cattārome   mahārāja   puggalā   santo  saṃvijjamānā  lokasmiṃ  katame
cattāro   tamo   tamaparāyano   tamo  jotiparāyano  joti  tamaparāyano
joti jotiparāyano.
     [394]   Kathañca  mahārāja  puggalo  tamo  tamaparāyano  hoti .
Idha   mahārāja   ekacco   puggalo   nīce   kule  pacchājāto  hoti
caṇḍālakule   vā   veṇakule   vā  nesādakule  vā  rathakārakule  vā
pukkusakule    vā    daḷidde   appannapānabhojane   kasiravuttike   yattha
kasirena   ghāsacchādo   labbhati  .  so  ca  hoti  dubbaṇṇo  duddassiko
okoṭimako   bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato
vā    na    lābhī   annassa   vatthassa   yānassa   mālāgandhavilepanassa
seyyāvasathapadīpeyyassa  .  so  kāyena  duccaritaṃ  carati  vācāya duccaritaṃ
carati   manasā   duccaritaṃ   carati   .   so   kāyena  duccaritaṃ  caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  .  seyyathāpi
Mahārāja   puriso   andhakārā   vā   andhakāraṃ   gaccheyya  tamā  vā
tamaṃ    gaccheyya    lohitamalā   vā   lohitamalaṃ   gaccheyya   tathūpamāhaṃ
mahārāja   imaṃ   puggalaṃ   vadāmi   .   evaṃ   kho  mahārāja  puggalo
tamo tamaparāyano hoti.
     [395]  Kathañca  mahārāja  puggalo  tamo  jotiparāyano  hoti .
Idha   mahārāja   ekacco   puggalo   nīce   kule  pacchājāto  hoti
caṇḍālakule   vā   veṇakule   vā  nesādakule  vā  rathakārakule  vā
pukkusakule    vā    daḷidde   appannapānabhojane   kasiravuttike   yattha
kasirena  ghāsacchādo  labbhati  .  so  ca [1]- hoti dubbaṇṇo duddassiko
okoṭimako   bahvābādho  kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato
vā   na  lābhī  annassa  pānassa  vatthassa  yānassa  mālāgandhavilepanassa
seyyāvasathapadīpeyyassa    .   so   kāyena   sucaritaṃ   carati   vācāya
sucaritaṃ   carati   manasā  sucaritaṃ  carati  .  so  kāyena  sucaritaṃ  caritvā
vācāya   sucaritaṃ   caritvā   manasā   sucaritaṃ   caritvā  kāyassa  bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {395.1}   Seyyathāpi   mahārāja  puriso  paṭhaviyā  vā  pallaṅkaṃ
āroheyya   pallaṅkā   vā   assapiṭṭhiṃ  āroheyya  assapiṭṭhiyā  vā
hatthikkhandhaṃ    āroheyya    hatthikkhandhā   vā   pāsādaṃ   āroheyya
tathūpamāhaṃ   mahārāja   imaṃ   puggalaṃ   vadāmi   .  evaṃ  kho  mahārāja
puggalo tamo jotiparāyano hoti.



             The Pali Tipitaka in Roman Character Volume 15 page 136-137. https://84000.org/tipitaka/read/roman_item.php?book=15&item=393&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=393&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=393&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=393&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=393              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]