ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                              Tatiyaṃ subhasuttaṃ
     [422]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  tena
kho   pana   samayena   bhagavā   rattandhakāratimisāyaṃ  ajjhokāse  nisinno
hoti. Devo ca ekamekaṃ phusāyati.
     [423]  Atha  kho  māro  pāpimā  bhagavato  bhayaṃ chambhitattaṃ lomahaṃsaṃ
uppādetukāmo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato
avidūre uccāvacā vaṇṇanibhā upadaṃseti subhā ceva asubhā ca.
     [424]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
          saṃsāraṃ dīghamaddhānaṃ                 vaṇṇaṃ katvā subhāsubhaṃ
          alante tena pāpima               nihato tvamasi antaka
          ye ca kāyena vācāya              manasā ca susaṃvutā
          na te māravasānugā                na te mārassa paccagūti 1-.
Atha kho māro pāpimā .pe. Tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 152. https://84000.org/tipitaka/read/roman_item.php?book=15&item=422&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=422&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=422&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=422&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=422              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]