ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [478]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
silāvatiyaṃ   .   tena   kho   pana   samayena   sambahulā  bhikkhū  bhagavato
avidūre appamattā ātāpino pahitattā viharanti.
     [479]   Atha   kho  māro  pāpimā  brāhmaṇavaṇṇaṃ  abhinimminitvā
mahantena     jaṭaṇḍuvena    ajinakkhipanivattho    jiṇṇo    gopānasivaṅko
ghurughurupassāsī   udumbaradaṇḍaṃ   gahetvā   yena   te  bhikkhū  tenupasaṅkami
upasaṅkamitvā   te   bhikkhū   etadavoca  daharā  bhavanto  pabbajitā  susū
kāḷakesā  bhadrena  yobbanena  samannāgatā paṭhamena vayasā anikkīḷitāvino
kāmesu   bhuñjantu   bhavanto   mānusake   kāme  mā  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvitthāti   .   na   kho  mayaṃ  brāhmaṇa  sandiṭṭhikaṃ  hitvā
kālikaṃ   anudhāvāma   kālikañca   kho   mayaṃ  brāhmaṇa  hitvā  sandiṭṭhikaṃ
anudhāvāma   kālikā   hi   brāhmaṇa  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā    ādīnavo    ettha   bhiyyo   sandiṭṭhiko   ayaṃ   dhammo
akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo  viññūhīti .
Evaṃ   vutte   māro  pāpimā  sīsaṃ  okampetvā  jivhaṃ  nillāḷetvā
tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā ḍaṇḍamolubbha pakkāmi.

--------------------------------------------------------------------------------------------- page173.

[480] Atha kho te bhikkhū bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante bhagavato avidūre appamattā ātāpino pahitattā viharāma atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ tenupasaṅkami upasaṅkamitvā amhe etadavoca daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu bhuñjantu bhavanto mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti {480.1} evaṃ vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavocumha na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti evaṃ vutte bhante so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭena nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti. [481] Neso bhikkhave brāhmaṇo māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti . atha kho bhagavā etamatthaṃ

--------------------------------------------------------------------------------------------- page174.

Viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi yo dukkhamaddakkhi yatonidānaṃ kāmesu so jantu kathaṃ nameyya upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti. Dutiyaṃ samiddhisuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 172-174. https://84000.org/tipitaka/read/roman_item.php?book=15&item=478&items=4&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=15&item=478&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=478&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=478&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=478              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]