ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [625]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthāyo abhāsi
          nāhu assāsapassāso           ṭhitacittassa tādino
          anejo santimārabbha             cakkhumā parinibbuto 1-
          asallīnena cittena                vedanaṃ ajjhavāsayi
          pajjotasseva nibbānaṃ          vimokkho cetaso ahūti.
                                 Brahmapañcakaṃ.
                                    Tassuddānaṃ
          brahmāsanaṃ devadatto          andhakavindo aruṇavatī
          parinibbānena ca desitaṃ         idaṃ brahmapañcakaṃ 2-.
                            Brahmasaṃyuttaṃ samattaṃ.
@Footnote: 1 dī. mahā. 10/182. mahāparinibbānasutte yaṃ kālamakarī munīti pāṭho dissati.
@2 imasmiñca brahmasaṃyuttassante.
@tassuddānaṃ
@brahmāyācanaṃ gāravañca  brahmadevo bako brahmā
          Aññataro ca brahmā ca          brahmaloko kokālikañca
          āḷavikañca tudu ca                  brahmā kokālikabhikkhu
          sanaṅkumārena devadattaṃ          andhavindaṃ aruṇavatī
                   parinibbānena paṇṇarasāti
īdisā pāṭhakkamā dissanti.
                          ----------------
                       Brāhmaṇasaṃyuttaṃ
                     arahantavaggo paṭhamo
                             ----------
                     paṭhamaṃ dhanañjānīsuttaṃ
     [626]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  aññatarassa
bhāradvājagottassa     brāhmaṇassa     dhanañjānī     nāma    brāhmaṇī
abhippasannā hoti buddhe ca dhamme ca saṅghe ca.
     [627]    Atha   kho   dhanañjānī   brāhmaṇī   bhāradvājagottassa
brāhmaṇassa   bhattaṃ   upasaṃharantī   upakkamitvā   1-   tikkhattuṃ   udānaṃ
udānesi    namo   tassa   bhagavato   arahato   sammāsambuddhassa   ...
Namo   tassa   bhagavato   arahato   sammāsambuddhassāti  .  evaṃ  vutte
bhāradvājagotto     brāhmaṇo    dhanañjāniṃ    brāhmaṇiṃ    etadavoca
evamevaṃ   panāyaṃ   vasalī   yasmiṃ   vā   tasmiṃ   vā   tassa  muṇḍakassa
samaṇassa    vaṇṇaṃ    bhāsati    idāni   tyāhaṃ   vasali   tassa   satthuno
vādaṃ   āropessāmīti   .  na  khvāhantaṃ  brāhmaṇa  passāmi  sadevake
loke      samārake     sabrahmake     sassamaṇabrāhmaṇiyā     pajāya
sadevamanussāya    yo   tassa   bhagavato   vādaṃ   āropeyya   arahato
sammāsambuddhassa apica tvaṃ brāhmaṇa gaccha gantvāpi jānissasīti.
@Footnote: 1 Po. Ma. upakkhalitvā.
     [628]    Atha    kho    bhāradvājagotto   brāhmaṇo   kupito
anattamano    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   bhāradvājagotto   brāhmaṇo
bhagavantaṃ gāthāya ajjhabhāsi
          kiṃsu chetvā sukhaṃ seti              kiṃsu chetvā na socati
          kissassa ekadhammassa           vadhaṃ rocesi gotamāti.
     [629] Kodhaṃ chetvā sukhaṃ seti      kodhaṃ chetvā na socati
          kodhassa visamūlassa               madhuraggassa brāhmaṇa
          vadhaṃ ariyā pasaṃsanti               tañhi chetvā na socatīti.



             The Pali Tipitaka in Roman Character Volume 15 page 233-236. https://84000.org/tipitaka/read/roman_item.php?book=15&item=625&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=625&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=625&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=625&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=625              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]