ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [634]   Evaṃ   vutte  akkosakabhāradvājo  brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.
@Footnote:[1] Po. etthantare ekato bhuñjati katassa paṭikāraṃ karotīti dissanti.
Esāhaṃ    bhavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
     {634.1}   Alattha  kho  akkosakabhāradvājo  brāhmaṇo  bhagavato
santike   pabbajjaṃ  alattha  upasampadaṃ  .  acirūpasampanno  kho  panāyasmā
akkosakabhāradvājo   eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto
viharanto   na   cirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
                               Tatiyaṃ asurindakasuttaṃ
     [635] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Assosi    kho    asurindakabhāradvājo    brāhmaṇo   bhāradvājagotto
kira     brāhmaṇo     samaṇassa     gotamassa    santike    agārasmā
anagāriyaṃ   pabbajitoti   kupito   anattamano   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    asabbhāhi    pharusāhi    vācāhi   akkosati
paribhāsati   .   evaṃ   vutte   bhagavā   tuṇhī   ahosi   .  atha  kho
asurindakabhāradvājo     brāhmaṇo     bhagavantaṃ    etadavoca    jitosi
samaṇa jitosi samaṇāti.
     [636] Jayaṃ ve maññati bālo      vācāya pharusaṃ bhaṇaṃ
          jayañcevassa taṃ hoti             yā titikkhā vijānato
          tasseva tena pāpiyo             yo kuddhaṃ paṭikujjhati
          kuddhaṃ appaṭikujjhanto         saṅgāmaṃ jeti dujjayaṃ
          ubhinnamatthaṃ carati                 attano ca parassa ca
          paraṃ saṅkupitaṃ ñatvā              yo sato upasammati
          ubhinnaṃ tikicchantānaṃ            attano ca parassa ca
          janā maññanti bāloti        ye dhammassa akovidāti.



             The Pali Tipitaka in Roman Character Volume 15 page 238-240. https://84000.org/tipitaka/read/roman_item.php?book=15&item=634&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=634&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=634&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=634&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=634              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]