![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[957] Bhagavā etadavoca bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi mā vo kodho ajjhabhavi mā ca kujjhittha kujjhataṃ akkodho avihiṃsā ca ariyesu vasatī 1- sadā atha pāpajanaṃ kodho pabbatovābhimaddatīti. Sakkapañcakaṃ. Tassuddānaṃ ghatvā dubbaṇṇiyamāyā accayena akkodhano desitaṃ buddhaseṭṭhena idaṃ sakkapañcakaṃ. Sakkasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. ca paṭipadā.--------------------------------------------------------------------------------------------- page353.
Ekādasasaṃyuttaṃ devatā devaputto ca rājā māro ca bhikkhunī brahmā brāhmaṇavaṅgīso vanayakkhena vāsavoti. Sagāthavaggo niṭṭhito.The Pali Tipitaka in Roman Character Volume 15 page 352-353. http://84000.org/tipitaka/read/roman_item.php?book=15&item=957&items=1&pagebreak=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=957&items=1&pagebreak=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item.php?book=15&item=957&items=1&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=15&item=957&items=1&pagebreak=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=957 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com