ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [210]  Sāvatthiyaṃ  viharati  ...  tatra  kho bhagavā ... Seyyathāpi
bhikkhave   mahā  rukkho  tassa  yāni  ceva  mūlāni  adhogamāni  yāni  ca
@Footnote: 1 Ma. ophuṇeyya. Yu. opuneyya. 2 Ma. Yu. anabhāvaṅkato. evamuparipi.
Tiriyaṅgamāni   sabbāni   tāni   uddhaṃ   ojaṃ   abhiharanti   evañhi  so
bhikkhave    mahā   rukkho   tadāhāro   tadupādāno   ciraṃ   dīghamaddhānaṃ
tiṭṭheyya  evameva  kho  bhikkhave  upādāniyesu dhammesu assādānupassino
viharato     taṇhā     pavaḍḍhati    taṇhāpaccayā    upādānaṃ    .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [211]    Seyyathāpi    bhikkhave   mahā   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   so   taṃ   rukkhaṃ  mūle  chindeyya
mūle   chetvā   palikhaneyya   palikhanitvā   mūlāni   uddhareyya   .pe.
Nadiyā   vā   sīghasotāya   pavāheyya   evañhi   so   bhikkhave  mahā
rukkho      ucchinnamūlo     assa     tālāvatthukato     anabhāvaṅgato
āyatiṃ    anuppādadhammo    evameva    kho    bhikkhave   upādāniyesu
dhammesu      ādīnavānupassino      viharato      taṇhā      nirujjhati
taṇhānirodhā     upādānanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Chaṭṭhaṃ.
     [212]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā      upādānaṃ      .pe.     evametassa     kevalassa
dukkhakkhandhassa samudayo hoti.
     [213]   Seyyathāpi   bhikkhave   taruṇo   rukkho   tassa   puriso
kālena   kālaṃ   mūlāni  palisajjeyya  1-  kālena  kālaṃ  paṃsuṃ  dadeyya
@Footnote: 1 Ma. palimajjeyya.
Kālena   kālaṃ   udakaṃ   dadeyya  evañhi  so  bhikkhave  taruṇo  rukkho
tadāhāro   tadupādāno   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyya  evameva
kho    bhikkhave    saññojaniyesu   dhammesu   assādānupassino   viharato
taṇhā    pavaḍḍhati    taṇhāpaccayā    upādānaṃ    .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 106-108. https://84000.org/tipitaka/read/roman_item.php?book=16&item=210&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=210&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=210&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=210&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=210              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]