ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [224]  Ekaṃ  samayaṃ  bhagavā  kurūsu  viharati  kammāsadammaṃ  1- nāma
kurūnaṃ  nigamo  .  atha  kho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ
bhante   abbhūtaṃ   bhante   yāvagambhīro   cāyaṃ   bhante  paṭiccasamuppādo
@Footnote: 1 kammāsadhammantipi pāṭho.

--------------------------------------------------------------------------------------------- page111.

Gambhīrāvabhāso ca atha ca pana me uttānakuttānako viya khāyatīti. [225] Mā hevaṃ ānanda mā hevaṃ ānanda gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca etassa ānanda dhammassa aññāṇā ananubodhā appaṭivedhā evamayaṃ pajā tantākulajātā guḷīguṇṭhikajātā 1- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. [226] Upādāniyesu ānanda dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkha- domanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. [227] Seyyathāpi ānanda mahā rukkho tassa yāni ceva mūlāni adhogamāni yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ ojaṃ abhiharanti evañhi so ānanda mahā rukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya evameva kho ānanda upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ upādānapaccayā bhavo .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [228] Upādāniyesu ānanda dhammesu ādīnavānupassino viharato @Footnote: 1 Ma. kulagaṇṭhikajātā. Yu. guḷiganudhikajātā.

--------------------------------------------------------------------------------------------- page112.

Taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti. [229] Seyyathāpi ānanda mahā rukkho atha puriso āgaccheyya kuddālapiṭakaṃ ādāya so taṃ rukkhaṃ mūle chindeyya mūle chetvā palikhaneyya palikhanitvā mūlāni uddhareyya antamaso usīranāḷimattānipi . so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chetvā 1- phāleyya phāletvā sakalikaṃ sakalikaṃ kareyya sakalikaṃ sakalikaṃ karitvā vātātape visoseyya vātātape visosetvā agginā ḍaheyya agginā ḍahetvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya evañhi so ānanda mahā rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo evameva kho ānanda upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti . Dasamaṃ. Dukkhavaggo chaṭṭho. @Footnote: 1 Ma. Yu. chinditvā.

--------------------------------------------------------------------------------------------- page113.

Tassa uddānaṃ parivīmaṃsanupādānaṃ dve ca saññojanāni ca mahārukkhena dve vuttā taruṇena ca sattamaṃ nāmarūpañca viññāṇaṃ nidānena ca te dasāti. -----------

--------------------------------------------------------------------------------------------- page114.

Mahāvaggo sattamo


             The Pali Tipitaka in Roman Character Volume 16 page 110-114. https://84000.org/tipitaka/read/roman_item.php?book=16&item=224&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=224&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=224&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=224&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=224              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]