ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [229]    Seyyathāpi    ānanda   mahā   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   so   taṃ   rukkhaṃ  mūle  chindeyya
mūle   chetvā   palikhaneyya   palikhanitvā   mūlāni  uddhareyya  antamaso
usīranāḷimattānipi    .    so    taṃ    rukkhaṃ   khaṇḍākhaṇḍikaṃ   chindeyya
khaṇḍākhaṇḍikaṃ    chetvā   1-   phāleyya   phāletvā   sakalikaṃ   sakalikaṃ
kareyya   sakalikaṃ   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā    agginā   ḍaheyya   agginā   ḍahetvā   masiṃ   kareyya
masiṃ   karitvā   mahāvāte   vā   ophuneyya   nadiyā  vā  sīghasotāya
pavāheyya    evañhi    so    ānanda   mahā   rukkho   ucchinnamūlo
assa     tālāvatthukato     anabhāvaṅgato     āyatiṃ    anuppādadhammo
evameva    kho   ānanda   upādāniyesu   dhammesu   ādīnavānupassino
viharato      taṇhā     nirujjhati     taṇhānirodhā     upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          nirujjhanti
evametassa     kevalassa     dukkhakkhandhassa    nirodho    hotīti   .
Dasamaṃ.
                    Dukkhavaggo chaṭṭho.
@Footnote: 1 Ma. Yu. chinditvā.
                       Tassa uddānaṃ
         parivīmaṃsanupādānaṃ               dve ca saññojanāni ca
         mahārukkhena dve vuttā       taruṇena ca sattamaṃ
         nāmarūpañca viññāṇaṃ         nidānena ca te dasāti.
                      -----------
                     Mahāvaggo sattamo



             The Pali Tipitaka in Roman Character Volume 16 page 112-114. https://84000.org/tipitaka/read/roman_item.php?book=16&item=229&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=229&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=229&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=229&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=229              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]