ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [244]  Kathañca  bhikkhave  viññāṇāhāro  daṭṭhabbo  .  seyyathāpi
bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dassesuṃ  2-  ayante  deva
coro   āgucārī   imassa   yaṃ   icchasi   taṃ   daṇḍaṃ   paṇehīti  tamenaṃ
rājā    evaṃ    vadeyya    gacchatha   bho   imaṃ   purisaṃ   pubbaṇhasamayaṃ
sattisatena    hanathāti    tamenaṃ    pubbaṇhasamayaṃ    sattisatena   haneyyuṃ
atha   rājā   majjhantikasamayaṃ   evaṃ  vadeyya  ambho  kathaṃ  so  purisoti
tatheva  deva  jīvatīti  tamenaṃ  rājā  evaṃ  vadeyya  gacchatha  bho taṃ purisaṃ
majjhantikasamayaṃ      sattisatena     hanathāti     tamenaṃ     majjhantikasamayaṃ
sattisatena   haneyyuṃ   atha   rājā  sāyaṇhasamayaṃ  evaṃ  vadeyya  ambho
@Footnote: 1 Ma. Yu. evaṃ hi .  2 Ma. Yu. dasseyyuṃ.

--------------------------------------------------------------------------------------------- page122.

Kathaṃ so purisoti tatheva deva jīvatīti tamenaṃ rājā evaṃ vadeyya gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti tamenaṃ sāyaṇhasamayaṃ sattisatena haneyyuṃ . taṃ kiṃ maññatha bhikkhave api nu kho so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethāti ekissāpi bhikkhave sattiyā haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha ko pana vādo tīhi sattisatehi haññamānoti evameva khvāhaṃ bhikkhave viññāṇāhāro daṭṭhabboti vadāmi . viññāṇe bhikkhave āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ. [245] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame cattāro . kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. [246] Kavaḷīkāre ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi

--------------------------------------------------------------------------------------------- page123.

Yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. {246.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. [247] Seyyathāpi bhikkhave rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā sumaṭṭe 1- vā phalake vā bhittiyā vā dussapaṭe vā itthīrūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ evameva kho bhikkhave kavaḷīkāre ce āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi @Footnote: 1 Ma. Yu. suparimaṭṭhe vā.

--------------------------------------------------------------------------------------------- page124.

Tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. {247.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ. Sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. [248] Kavaḷīkāre ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ anupāyāsanti vadāmi. {248.1} Phasse ce bhikkhave āhāre ... manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave

--------------------------------------------------------------------------------------------- page125.

Āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ anupāyāsanti vadāmi.


             The Pali Tipitaka in Roman Character Volume 16 page 121-125. https://84000.org/tipitaka/read/roman_item.php?book=16&item=244&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=244&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=244&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=244&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=244              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]