ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [283]  Api  nu  2-  tumhe  ayasmanto  evam  jananta  evam
@Footnote: 1 Ma. Yu. kirasaddo natthi .  2 Ma. Yu. pana. evamuparipi.
Passanta   anekavihitam   iddhividham   paccanubhotha   ekopi   hutva  bahudha
hotha   bahudhapi   hutva   eko   hotha  avibhavam  tirobhavam  tirokuddam
tiropakaram   tiropabbatam   asajjamana   gacchatha   seyyathapi   akase
pathaviyapi    ummujjanimmujjam    karotha    seyyathapi    udake   udakepi
abhijjamane   gacchatha   seyyathapi   pathaviyam  akasepi  pallankena  kamatha
seyyathapi    pakkhi    sakuno    imepi    candimasuriye    evammahiddhike
evammahanubhave    panina   parimasatha   parimajjatha   yava   brahmalokapi
kayena vasam vattethati. No hetam avuso.
     [284]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
dibbaya    sotadhatuya   visuddhaya   atikkantamanusikaya   ubho   sadde
sunatha dibbe ca manuse ca ye dure santike cati. No hetam avuso.
     [285]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
parasattanam   parapuggalanam   cetasa  ceto  paricca  janatha  saragam  va
cittam    saragam   cittanti   pajanatha   vitaragam   va   cittam   vitaragam
cittanti   pajanatha   sadosam   va   cittam   sadosam   cittanti  pajanatha
vitadosam   va   cittam   vitadosam   cittanti  pajanatha  samoham  va  cittam
samoham   cittanti   pajanatha   vitamoham   va   cittam   vitamoham  cittanti
pajanatha   sankhittam   va   cittam   sankhittam  cittanti  pajanatha  vikkhittam
va   cittam   vikkhittam   cittanti  pajanatha  mahaggatam  va  cittam  mahaggatam
cittanti    pajanatha    amahaggatam    va    cittam   amahaggatam   cittanti
Pajanatha   sauttaram   va   cittam   sauttaram  cittanti  pajanatha  anuttaram
va    cittam    anuttaram    cittanti   pajanatha   samahitam   va   cittam
samahitam    cittanti    pajanatha    asamahitam    va   cittam   asamahitam
cittanti   pajanatha   vimuttam   va   cittam   vimuttam   cittanti  pajanatha
avimuttam   va   cittam   avimuttam   cittanti   pajanathati  .  no  hetam
avuso.
     [286]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
anekavihitam   pubbenivasam   anussaratha   seyyathidam   ekampi  jatim  dvepi
jatiyo   tissopi   jatiyo   catassopi  jatiyo  pancapi  jatiyo  dasapi
jatiyo    visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo
pannasampi    jatiyo    jatisatampi    jatisahassampi    jatisatasahassampi
anekepi  samvattakappe  anekepi  vivattakappe  anekepi samvattavivattakappe
amutrasim     evamnamo     evamgotto    evamvanno    evamaharo
evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato   cuto   amutra
udapadim   tatrapasim   evamnamo  evamgotto  evamvanno  evamaharo
evamsukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  idhupapannoti
iti   sakaram   sauddesam  anekavihitam  pubbenivasam  anussarathati  .  no
hetam avuso.
     [287]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
dibbena  cakkhuna  visuddhena  atikkantamanusakena  satte  passatha  cavamane
Upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage  satte  pajanatha  ime  vata  bhonto satta kayaduccaritena
samannagata   vaciduccaritena   samannagata   manoduccaritena   samannagata
ariyanam    upavadaka    micchaditthika    micchaditthikammasamadana   te
kayassa   bheda   param  marana  apayam  duggatim  vinipatam  nirayam  upapanna
ime  va  pana  bhonto  satta  kayasucaritena  samannagata  vacisucaritena
samannagata     manosucaritena    samannagata    ariyanam    anupavadaka
sammaditthika    sammaditthikammasamadana   te   kayassa   bheda   param
marana   sugatim  saggam  lokam  upapannati  iti  dibbena  cakkhuna  visuddhena
atikkantamanusakena    satte   passatha   cavamane   upapajjamane   hine
panite   suvanne   dubbanne   sugate   duggate   yathakammupage   satte
pajanathati. No hetam avuso.
     [288]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
ye   te   santa   vimokkha  atikkamma  rupe  aruppa  te  kayena
phusitva viharathati. No hetam avuso.
     [289]   Etthadani   ayasmanto  idanca  veyyakaranam  imesanca
dhammanam  asamapatti  [1]-  idam  no  avuso  kathanti  .  pannavimutta
kho   mayam   avuso   susimati   .   na   khvaham  imassa  ayasmantanam
sankhittena    bhasitassa    vittharena   attham   ajanami   sadhu   me
ayasmanto  tatha  bhasantu  yatha  2-  imassa  ayasmantanam  sankhittena
@Footnote: 1 Yu. idante avuso api pana tumhe ayasmanto evam jananta evam passanta ye
@te santa vimokkha atikkamma rupe aruppa te kayena passitva viharathati.
@no hetam avuso. etthadani ayasmanto idanca veyyakaranam imesanca dhammanam
@asamapatti .  2 Ma. Yu. yathaham.
Bhasitassa   vittharena   attham   ajaneyyanti   .  ajaneyyasi  va
tvam  avuso  susima  na  va  tvam  ajaneyyasi  atha  kho pannavimutta
mayanti.



             The Pali Tipitaka in Roman Character Volume 16 page 147-151. https://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=283&items=7              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=283&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=283&items=7&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=283              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]