ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [346]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati   .pe.   pariyesanānānattaṃ   no   pariyesanānānattaṃ   paṭicca
uppajjati    pariḷāhanānattaṃ    no   pariḷāhanānattaṃ   paṭicca   uppajjati
chandanānattaṃ    no    chandanānattaṃ   paṭicca   uppajjati   saṅkappanānattaṃ
no     saṅkappanānattaṃ     paṭicca    uppajjati    saññānānattaṃ    no
saññānānattaṃ    paṭicca    uppajjati   1-   dhātunānattaṃ   .   katamañca
bhikkhave   dhātunānattaṃ   .   rūpadhātu  .pe.  dhammadhātu  .  idaṃ  vuccati
bhikkhave dhātunānattaṃ.
@Footnote: 1 Yu. saññānānattaṃ no saññānānattaṃ paṭicca uppajjatīti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page175.

[347] Katamañca bhikkhave dhātunānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati .pe. Pariyesanānānattaṃ no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ . rūpadhātuṃ bhikkhave paṭicca uppajjati rūpasaññā .pe. dhammadhātuṃ paṭicca uppajjati dhammasaññā dhammasaññaṃ paṭicca uppajjati .pe. dhammapariyesanā no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā no dhammasaññaṃ paṭicca uppajjati dhammadhātu. {347.1} Evaṃ kho bhikkhave dhātunānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati .pe. Pariyesanānānattaṃ no pariyesanānānattaṃ paṭicca uppajjati .pe. saññānānattaṃ no saññānānattaṃ paṭicca uppajjati dhātunānattanti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 174-175. https://84000.org/tipitaka/read/roman_item.php?book=16&item=346&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=346&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=346&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=346&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=346              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]