ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [699]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       nayidaṃ sithilamārabbha          nayidaṃ appathāmasā 1-
       nibbānaṃ adhigantabbaṃ      sabbaganthappamocanaṃ 2-
       ayaṃ ca daharo bhikkhu           ayamuttamaporiso
       dhāreti antimaṃ dehaṃ         jetvā māraṃ savāhananti 3-. Catutthaṃ.
     [700]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmā  sujāto
yena bhagavā tenupasaṅkami upasaṅkamitvā.
     [701]  Addasā  kho  bhagavā  āyasmantaṃ sujātaṃ dūratova āgacchantaṃ
disvāna   bhikkhū   āmantesi   ubhayenevāyaṃ   bhikkhave  kulaputto  sobhati
yañca    abhirūpo    dassanīyo    pāsādiko   paramāya   vaṇṇapokkharatāya
samannāgato   yassa   catthāya  kulaputtā  sammadeva  agārasmā  anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.



             The Pali Tipitaka in Roman Character Volume 16 page 324. https://84000.org/tipitaka/read/roman_item.php?book=16&item=699&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=699&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=699&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=699&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=699              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]