ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [722]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .    atha   kho   āyasmā
mahākappino yena bhagavā tenupasaṅkami upasaṅkamitvā.
     [723]   Addasā   kho   bhagavā  āyasmantaṃ  mahākappinaṃ  dūratova
āgacchantaṃ   disvāna   bhikkhū   āmantesi   passatha  no  tumhe  bhikkhave
etaṃ  bhikkhuṃ  āgacchantaṃ  odātaṃ  tanukaṃ  tuṅganāsikanti  .  evaṃ bhante.
Eso  kho  bhikkhave  bhikkhu  mahiddhiko  mahānubhāvo  na  ca  sā samāpatti
sulabharūpā    yā    tena   bhikkhunā   asamāpannapubbā   yassa   catthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ

--------------------------------------------------------------------------------------------- page331.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [724] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuse divā tapati ādicco rattimābhāti candimā sannaddho khattiyo tapati jhāyī tapati brāhmaṇo atha sabbamahorattaṃ 1- buddho tapati tejasāti. Ekādasamaṃ. [725] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho dve bhikkhū sahāyakā āyasmato mahākappinassa saddhivihārino 2- yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā 3-. [726] Addasā kho bhagavā te bhikkhū dūratova āgacchante disvāna bhikkhū āmantesi passatha no tumhe bhikkhave ete dve bhikkhū sahāyake āgacchante mahākappinassa saddhivihārinoti . evaṃ bhante . ete kho bhikkhave bhikkhū mahiddhikā mahānubhāvā na ca sā samāpatti sulabharūpā yā tehi bhikkhūhi asamāpannapubbā yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā @Footnote: 1 Ma. Yu. sabbamahorattiṃ . 2 Yu. saddhivihārikā . 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page332.

Sacchikatvā upasampajja viharantīti. [727] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sahāyā vatime bhikkhū cirarattaṃ samenikā 1- sameti nesaṃ saddhammo dhamme buddhappavedite suvinītā kappinena dhamme ariyappavedite dhārenti antimaṃ dehaṃ jetvā māraṃ savāhananti 2-. Dvādasamaṃ. Bhikkhusaṃyuttaṃ navamaṃ samattaṃ. Tassuddānaṃ kolito upatisso ca ghaṭo cāpi pavuccati navo sujāto bhaddī ca visākhanando tisso ca theranāmo ca kappino sahāyena ca dvādasāti. Nidānavaggassa saṃyuttako tassa uddānaṃ abhisamayadhātusaṃyuttaṃ 3- anamataggena kassapaṃ sakkārarāhulalakkhaṇo- pammabhikkhuno nidāno 4- dutiyo tena pavuccatīti. Nidānavaggasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. sametikā . 2 Ma. savāhininti . 3 Ma. Yu. nidānābhisamayadhātu. @4 Ma. Yu. sakkārarāhulalakkhaṇo opamma bhikkhunā vaggo.


             The Pali Tipitaka in Roman Character Volume 16 page 330-332. https://84000.org/tipitaka/read/roman_item.php?book=16&item=722&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=722&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=722&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=722&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=722              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]