ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [89]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   1-  idaṃ  vuccati  maraṇaṃ  .  iti
ayañca  jarā  idañca  maraṇaṃ  idaṃ  vuccati  bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo    jātinirodhā    jarāmaraṇanirodho    ayameva    ariyo
aṭṭhaṅgiko     maggo     jarāmaraṇanirodhagāminī     paṭipadā    seyyathīdaṃ
sammādiṭṭhi       sammāsaṅkappo       sammāvācā      sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
     {89.1}   Katamā  ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo   ...   katamañca   bhikkhave   upādānaṃ  ...  katamā  ca  bhikkhave
taṇhā    ...   katamā   ca   bhikkhave   vedanā   ...   katamo   ca
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
Bhikkhave  phasso  ...  katamañca  bhikkhave  saḷāyatanaṃ  ... Katamañca bhikkhave
nāmarūpaṃ  ...  katamañca  bhikkhave  viññāṇaṃ ... Katame ca bhikkhave saṅkhārā
tayome   bhikkhave   saṅkhārā   kāyasaṅkhāro  vacīsaṅkhāro  cittasaṅkhāro
ime   vuccanti   bhikkhave   saṅkhārā  .  avijjāsamudayā  saṅkhārasamudayo
avijjānirodhā   saṅkhāranirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
saṅkhāranirodhagāminī     paṭipadā     seyyathīdaṃ     sammādiṭṭhi     .pe.
Sammāsamādhi.



             The Pali Tipitaka in Roman Character Volume 16 page 50-51. https://84000.org/tipitaka/read/roman_item.php?book=16&item=89&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=89&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=89&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=89&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=89              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]