ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [90]  Yato  kho  bhikkhave  ariyasāvako evaṃ paccayaṃ pajānāti evaṃ
paccayasamudayaṃ     pajānāti    evaṃ    paccayanirodhaṃ    pajānāti    evaṃ
paccayanirodhagāminiṃ    paṭipadaṃ    pajānāti    .   ayaṃ   vuccati   bhikkhave
ariyasāvako    diṭṭhisampanno    itipi   dassanasampanno   itipi   āgato
imaṃ   saddhammaṃ   itipi   passati   imaṃ  saddhammaṃ  itipi  sekkhena  ñāṇena
samannāgato   itipi   sekkhāya   vijjāya   samannāgato  itipi  dhammasotaṃ
samāpanno     itipi    ariyo    nibbedhikapañño    itipi    amatadvāraṃ
āhacca tiṭṭhati itipīti. Sattamaṃ.
     [91]   Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe.  idha  bhikkhave
bhikkhu   jarāmaraṇaṃ   pajānāti   jarāmaraṇasamudayaṃ   pajānāti  jarāmaraṇanirodhaṃ
pajānāti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānāti  .  jātiṃ  pajānāti
.pe.  bhavaṃ  pajānāti  ...  upādānaṃ pajānāti ... Taṇhaṃ pajānāti ...
Vedanaṃ  pajānāti ... Phassaṃ pajānāti ... Saḷāyatanaṃ pajānāti ... Nāmarūpaṃ
pajānāti  ...  viññāṇaṃ  pajānāti  ... Saṅkhāre pajānāti saṅkhārasamudayaṃ

--------------------------------------------------------------------------------------------- page52.

Pajānāti saṅkhāranirodhaṃ pajānāti saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti. [92] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ pālittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ . iti ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ . Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {92.1} Katamañca bhikkhave jāti .pe. Katamo ca bhikkhave bhavo ... Katamañca bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ... Vedanā ... Phasso ... saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.


             The Pali Tipitaka in Roman Character Volume 16 page 51-52. https://84000.org/tipitaka/read/roman_item.php?book=16&item=90&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=90&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=90&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=90&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=90              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]