ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [169]   Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Tatra   [1]-  bhikkhave  sutavā  ariyasāvako  iti  paṭisañcikkhati  atthi  nu
kho   taṃ   kiñci  lokasmiṃ  yamahaṃ  upādiyamāno  na  vajjavā  assanti .
So  evaṃ  pajānāti  natthi  nu  kho  taṃ  kiñci lokasmiṃ yamahaṃ upādiyamāno
na  vajjavā  assanti  2-  .  so  evaṃ  pajānāti  ahañca 3- rūpaññeva
upādiyamāno       upādiyeyyaṃ       vedanaññeva       upādiyamāno
upādiyeyyaṃ     saññaññeva    upādiyamāno    upādiyeyyaṃ    saṅkhāre
yeva     upādiyamāno    upādiyeyyaṃ    viññāṇaññeva    upādiyamāno
upādayeyyaṃ   tassa   me   assa   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhaveyyuṃ evametassa kevalassa dukkhakkhandhassa samudayo assa 4-.
     {169.1}  Taṃ  kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante  .  vedanā.
Saññā  .  saṅkhārā  .  viññāṇaṃ  niccaṃ  .pe.  tasmā  tiha  bhikkhave.
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.
     [170]   Ekaṃ   samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
@Footnote:[1] Ma. Yu. khosaddo dissati .   2 Ma. Yu. assaṃ .    3 Ma. ahañhi.
@4 Ma. assāti.

--------------------------------------------------------------------------------------------- page115.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi. [171] Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca ehāvuso 1- ānanda bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkantoti . yasmiṃ āvuso samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati 2- ekova bhagavā tasmiṃ samaye viharitukāmo hoti na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotīti. [172] Atha kho bhagavā anupubbena cārikaṃ caramāno yena pālileyyakaṃ 3- tadavasari . tatra sudaṃ bhagavā pālileyyake viharati bhaddasālamūle . atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ cirassutā 4- @Footnote: 1 Ma. Yu. esāvuso . 2 Yu. pakkāmi . 3 Sī. pārileyyakaṃ. @4 Ma. cirassaṃ sutā.

--------------------------------------------------------------------------------------------- page116.

Kho no āvuso ānanda bhagavato sammukhā dhammī kathā icchāma mayaṃ āvuso ānanda bhagavato sammukhā dhammiṃ kathaṃ sotunti . atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pālileyyakaṃ bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. [173] Tena kho pana samayena aññatarassa bhikkhuno evañcetaso parivitakko udapādi kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotīti . atha kho bhagavā tassa bhikkhuno cetasā cetoparivivitakkamaññāya bhikkhū 1- āmantesi vicayaso desito bhikkhave mayā dhammo vicayaso desitā cattāro satipaṭṭhānā vicayaso desitā cattāro sammappadhānā vicayaso desitā cattāro iddhipādā vicayaso desitāni pañcindriyāni vicayaso desitāni pañca balāni vicayaso desitā satta bojjhaṅgā vicayaso desito ariyo aṭṭhaṅgiko maggo . evaṃ vicayaso [2]- desito bhikkhave mayā dhammo evaṃ vicayaso desito 3- kho bhikkhave mayā dhammo . Atha ca panidhekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotīti. [174] Kathañca bhikkhave jānato kathaṃ passato anantarā āsavānaṃ khayo hoti . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī @Footnote: 1 Po. bhikkhuṃ . 2 Yu. khosaddo dissati . 3 Ma. Yu. desite- dhamme.

--------------------------------------------------------------------------------------------- page117.

Ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī .pe. sappurisadhamme avinīto rūpaṃ attato samanupassati . yā kho pana sā bhikkhave samanupassanā saṅkhāro so . So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo 1- . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . iti kho bhikkhave sopi [2]- saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā sāpi vedanā . sopi phasso . sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [175] Na heva kho 3- rūpaṃ attato samanupassati apica kho rūpavantaṃ attānaṃ samanupassati . yā kho pana sā bhikkhave samanupassanā saṅkhāro so . so pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . iti kho bhikkhave sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā . sāpi vedanā . sopi phasso . sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [176] Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ @Footnote: 1 Yu. kiṃpabhavoti . 2 Yu. khosaddo dissati . 3 Po. na so ca kho.

--------------------------------------------------------------------------------------------- page118.

Attānaṃ samanupassati apica kho attani rūpaṃ samanupassati . yā kho pana sā bhikkhave samanupassanā saṅkhāro so . So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . iti kho bhikkhave sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā . sāpi vedanā . sopi phasso . Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [177] Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani rūpaṃ samanupassati apica kho rūpasmiṃ attānaṃ samanupassati . yā kho pana sā bhikkhave samanupassanā saṅkhāro so . so pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . iti kho bhikkhave sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā . sāpi vedanā . sopi phasso . sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [178] Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ na attani rūpaṃ na rūpasmiṃ attānaṃ samanupassati apica

--------------------------------------------------------------------------------------------- page119.

Kho vedanaṃ attato samanupassati . apica kho vedanāvantaṃ attānaṃ samanupassati . apica kho attani vedanaṃ samanupassati . apica kho vedanāya attānaṃ samanupassati . apica kho saññaṃ attato . Apica kho saṅkhāre attato samanupassati . apica kho saṅkhāravantaṃ attānaṃ samanupassati . apica kho attani saṅkhāre samanupassati . Apica kho saṅkhāresu attānaṃ samanupassati . apica kho viññāṇaṃ attato samanupassati . apica kho viññāṇavantaṃ attānaṃ . Apica kho attani viññāṇaṃ . apica kho viññāṇasmiṃ attānaṃ samanupassati. {178.1} Yā kho pana sā bhikkhave samanupassanā saṅkhāro so . so pana saṅkhāro kiṃnidāno .pe. Kiṃpabhavo. Avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . Iti kho bhikkhave sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno . sāpi taṇhā . sāpi vedanā . sopi phasso. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [179] Na heva kho rūpaṃ attato samanupassati . na vedanaṃ. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati apica kho evaṃdiṭṭhī hoti so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti . yā kho

--------------------------------------------------------------------------------------------- page120.

Pana sā bhikkhave sassatadiṭṭhi saṅkhāro so . so pana saṅkhāro kiṃnidāno .pe. evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti. [180] Na heva kho rūpaṃ attato samanupassati . Na vedanaṃ. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati nāpi evaṃdiṭṭhī hoti so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti apica kho evaṃdiṭṭhī hoti no cassaṃ no ca me siyā na bhavissāmi 1- na me bhavissatīti 2-. Yā kho pana sā bhikkhave ucchedadiṭṭhi saṅkhāro so . so pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo . avijjā- samphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro . iti kho bhikkhave sopi saṅkhāro anicco .pe. evaṃpi kho bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti.


             The Pali Tipitaka in Roman Character Volume 17 page 114-120. https://84000.org/tipitaka/read/roman_item.php?book=17&item=169&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=169&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=169&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=169&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=169              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]