ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [247] Pheṇapiṇḍūpamaṃ rūpaṃ           vedanā pubbuḷūpamā
         marīcikūpamā saññā                 saṅkhārā kadalūpamā
         māyūpamañca viññāṇaṃ             desitādiccabandhunā 1-.
         Yathā 2- yathā nijjhāyati          yoniso upaparikkhati
         rittakaṃ tucchakaṃ hoti                yo naṃ passati yoniso.
         Imañca kāyaṃ ārabbha                bhūripaññena desitaṃ
         pahānaṃ 3- tiṇṇaṃ dhammānaṃ       rūpaṃ passatha chaḍḍitaṃ.
         Āyu usmā ca viññāṇaṃ           yadā kāyaṃ jahantimaṃ
         apaviṭṭho tadā seti                parabhattaṃ acetanaṃ.
         Etādisāyaṃ santāno             māyāyaṃ  bālalāpinī
         vadhako eko 4- akkhāto        sāro ettha na vijjati.
         Evaṃ khandhe avekkheyya              bhikkhu āraddhavīriyo
         divā vā yadi vā ratti 5-         sampajāno paṭissato.
         Pajahe 6- sabbasaṃyogaṃ             kareyya saraṇattano
         careyyādittasīsova                 patthayaṃ accutaṃ padanti.
@Footnote: 1 Yu. dīpitādiccabandhunā .  2 Po. yathā naṃ nijjhati .   3 Po. pahāsi. Ma. pahānā.
@4 Ma. esa. Yu. eso .  5 Ma. Yu. rattiṃ .   6 Ma. Yu. jaheyya.
     [248]   Sāvatthī  .  atha  kho  aññataro  bhikkhu  .pe.  ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  atthi  nu  kho  bhante
kiñci   rūpaṃ   yaṃ   rūpaṃ   niccaṃ   dhuvaṃ   sassataṃ  avipariṇāmadhammaṃ  sassatisamaṃ
tatheva   ṭhassati  .  atthi  nu  kho  bhante  kāci  vedanā  yā  vedanā
niccā   dhuvā   sassatā   avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassati .
Atthi   nu   kho   bhante   kāci   saññā   yā   saññā  .pe.  atthi
nu   kho  bhante  keci  saṅkhārā  ye  saṅkhārā  niccā  dhuvā  sassatā
avipariṇāmadhammā   sassatisamaṃ   tatheva  ṭhassanti  .  atthi  nu  kho  bhante
kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ   tatheva   ṭhassatīti   .  natthi  kho  bhikkhu  kiñci  rūpaṃ  yaṃ  rūpaṃ
niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   sassatisamaṃ   tatheva   ṭhassati  .
Natthi  kho  bhikkhu  kāci  vedanā  .  kāci  saññā  .  keci saṅkhārā.
Kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ tatheva ṭhassati  1-.
     [249]   Atha   kho  bhagavā  parittaṃ  gomayapiṇḍaṃ  pāṇinā  gahetvā
taṃ   bhikkhuṃ   etadavoca   ettakopi  kho  bhikkhu  attabhāvapaṭilābho  natthi
nicco   dhuvo   sassato   avipariṇāmadhammo  sassatisamaṃ  tatheva  ṭhassati .
Ettako    cepi   bhikkhu   attabhāvapaṭilābho   abhavissa   nicco   dhuvo
sassato    avipariṇāmadhammo    na    yidaṃ   brahmacariyavāso   paññāyetha
sammādukkhakkhayāya     .    yasmā    ca    kho    bhikkhu    ettakopi
@Footnote: 1 Ma. Yu. ṭhassatīti.
Attabhāvapaṭilābho    natthi    nicco   dhuvo   sassato   avipariṇāmadhammo
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya.
     [250]  Bhūtapubbāhaṃ  bhikkhu  rājā  ahosiṃ  khattiyo  muddhāvasitto.
Tassa    mayhaṃ    bhikkhu    rañño    sato    khattiyassa   muddhāvasittassa
caturāsīti    nagarasahassāni   ahesuṃ   kusāvatirājadhānippamukhāni   1-  .
Tassa   mayhaṃ   bhikkhu   rañño  sato  khattiyassa  muddhāvasittassa  caturāsīti
pāsādasahassāni   ahesuṃ   dhammapāsādappamukhāni   .   tassa  mayhaṃ  bhikkhu
rañño   sato   khattiyassa   muddhāvasittassa   caturāsīti  kūṭāgārasahassāni
ahesuṃ    mahābyūhakūṭāgārappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño
sato   khattiyassa   muddhāvasittassa   caturāsīti   pallaṅkasahassāni   ahesuṃ
dantamayāni    sāramayāni    sovaṇṇamayāni    rūpiyamayāni    gonakatthatāni
paṭikatthatāni       paṭalikatthatāni      kadalimigapavarapaccattharaṇāni      2-
sauttaracchadāni    ubhatolohitakūpadhānāni    .    tassa    mayhaṃ    bhikkhu
rañño    sato    khattiyassa   muddhāvasittassa   caturāsīti   nāgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājappamukhāni.
     {250.1}  Tassa  mayhaṃ  bhikkhu  rañño sato khattiyassa muddhāvasittassa
caturāsīti    assasahassāni    ahesuṃ   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni   valāhakaassarājappamukhāni   .   tassa   mayhaṃ  bhikkhu
rañño   sato   khattiyassa  muddhāvasittassa  caturāsīti  rathasahassāni  ahesuṃ
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
@Footnote: 1 Yu. kusāvatināma .  2 Po. kadalipittapaccattharaṇāni.
Paṭicchannāni    vejayantarathappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño
sato    khattiyassa    muddhāvasittassa    caturāsīti   maṇisahassāni   ahesuṃ
maṇiratanappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño   sato   khattiyassa
muddhāvasittassa  caturāsīti  itthīsahassāni  ahesuṃ  bhaddādevippamukhāni 1-.
Tassa    mayhaṃ    bhikkhu    .pe.    caturāsīti   khattiyasahassāni   ahesuṃ
anuyantāni    pariṇāyakaratanappamukhāni   .   tassa   mayhaṃ   bhikkhu   .pe.
Caturāsīti   dhenusahassāni   ahesuṃ   dukulasandanāni   kaṃsūpadharaṇāni  2- .
Tassa    mayhaṃ    bhikkhu   .pe.   caturāsīti   vatthakoṭisahassāni   ahesuṃ
khomasukhumāni    koseyyasukhumāni    kambalasukhumāni    kappāsikasukhumāni  .
Tassa   mayhaṃ   bhikkhu   .pe.  caturāsīti  thālipākasahassāni  ahesuṃ  sāyaṃ
pātaṃ bhattābhihāro abhihariyittha.



             The Pali Tipitaka in Roman Character Volume 17 page 174-177. https://84000.org/tipitaka/read/roman_item.php?book=17&item=247&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=247&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=247&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=247&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=247              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]