ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [256]  Sāvatthī  .  ārāme  .  anamataggāyaṃ 1- bhikkhave saṃsāro
pubbā     koṭi     na     paññāyati     avijjānīvaraṇānaṃ     sattānaṃ
taṇhāsaññojanānaṃ    sandhāvataṃ    saṃsarataṃ    .    hoti   so   bhikkhave
samayo   yaṃ  mahāsamuddo  ussussati  visussati  na  bhavati  .  na  tvevāhaṃ
bhikkhave    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ    sandhāvataṃ
saṃsarataṃ   dukkhassa   antakiriyaṃ  vadāmi  .  hoti  so  bhikkhave  samayo  yaṃ
sineru   pabbatarājā   ḍayhati  2-  vinassati  na  bhavati  .  na  tvevāhaṃ
bhikkhave    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ    sandhāvataṃ
@Footnote: 1 Po. Ma. anamataggoyaṃ .  2 Sī. uḍḍayhati.
Saṃsarataṃ   dukkhassa   antakiriyaṃ   vadāmi   .   hoti  so  bhikkhave  samayo
yaṃ   mahāpaṭhavī   ḍayhati   vinassati   na  bhavati  .  na  tvevāhaṃ  bhikkhave
avijjānīvaraṇānaṃ       sattānaṃ       taṇhāsaññojanānaṃ       sandhāvataṃ
saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.
     [257]   Seyyathāpi  bhikkhave  sā  gaddūlabandho  daḷhe  khīle  vā
thambhe   vā  upanibandho  2-  tameva  khīlaṃ  vā  thambhaṃ  vā  anuparidhāvati
anuparivattati   .   evameva  kho  bhikkhave  assutavā  puthujjano  ariyānaṃ
adassāvī   .pe.   sappurisadhamme   avinīto   rūpaṃ   attato  samanupassati
.pe.   vedanaṃ    attato  samanupassati  .  saññaṃ  .  saṅkhāre  attato
samanupassati    .    viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ   attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ  .  so
rūpaññeva   anuparidhāvati   anuparivattati   vedanaññeva   .  saññaññeva .
Saṅkhāre   yeva   .   viññāṇaññeva  anuparidhāvati  anuparivattati  .  so
rūpaṃ   anuparidhāvaṃ   anuparivattaṃ   vedanaṃ   .   saññaṃ   .   saṅkhāre .
Viññāṇaṃ    anuparidhāvaṃ    anuparivattaṃ    na    parimuccati    rūpamhā   na
parimuccati    vedanāya    na    parimuccati    saññāya    na    parimuccati
saṅkhārehi    na    parimuccati    viññāṇamhā   na   parimuccati   jātiyā
jarāya     maraṇena    sokehi    paridevehi    dukkhehi    domanassehi
upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {257.1}   Sutavā   ca   kho   bhikkhave   ariyasāvako   ariyānaṃ
dassāvī      .pe.      sappurisadhamme      suvinīto      na     rūpaṃ
@Footnote: 1 Ma. Yu. baddūlabaddho .  2 Po. uparibandho. Ma. Yu. upanibaddho.
Attato   samanupassati  .  na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre .
Na     viññāṇaṃ     attato    samanupassati    na    viññāṇavantaṃ    vā
attānaṃ   na   attani   vā   viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ .
So    rūpaṃ    nānuparidhāvati    nānuparivattati   vedanaṃ   .   saññaṃ  .
Saṅkhāre   .   viññāṇaṃ   nānuparidhāvati   nānuparivattati   .   so  rūpaṃ
ananuparidhāvaṃ   ananuparivattaṃ   vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
ananuparidhāvaṃ    ananuparivattaṃ   parimuccati   rūpamhā   parimuccati   vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
     [258]   Sāvatthī  .  ārāme  .  anamataggāyaṃ  bhikkhave  saṃsāro
pubbā     koṭi     na     paññāyati     avijjānīvaraṇānaṃ     sattānaṃ
taṇhāsaññojanānaṃ     sandhāvataṃ    saṃsarataṃ    [1]-    .    seyyathāpi
bhikkhave   sā   gaddūlabandho  daḷhe  khīle  vā  thambhe  vā  upanibandho
so  gacchati  cepi  tameva  khīlaṃ  vā  thambhaṃ  vā  upagacchati  tiṭṭhati  cepi
tameva   khīlaṃ  vā  thambhaṃ  vā  upatiṭṭhati  nisīdati  cepi  tameva  khīlaṃ  vā
thambhaṃ   vā   upanisīdati   nipajjati   cepi   tameva  khīlaṃ  vā  thambhaṃ  vā
upanipajjati   .  evameva  kho  bhikkhave  assutavā  puthujjano  rūpaṃ  etaṃ
mama    esohamasmi   eso   me   attāti   samanupassati   vedanaṃ  .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   etaṃ   mama  esohamasmi  eso
@Footnote: 1 Po. dukkhassa antakiriyaṃ vadāmīti dissati.
Me  attāti  samanupassati  .  so  gacchati  cepi imeva 1- pañcupādānak-
khandhe    upagacchati    tiṭṭhati    cepi    imeva    pañcupādānakkhandhe
upatiṭṭhati    nisīdati    cepi    imeva    pañcupādānakkhandhe   upanisīdati
nipajjati   cepi   imeva   pañcupādānakkhandhe   upanipajjati   .   tasmā
tiha    bhikkhave    abhikkhaṇaṃ    sakaṃ   cittaṃ   paccavekkhitabbaṃ   dīgharattamidaṃ
cittaṃ saṅkiliṭṭhaṃ rāgena dosena mohenāti.
     [259]  Cittasaṅkilesā  bhikkhave  sattā  saṅkilissanti  cittavodānā
sattā  visujjhanti  .  diṭṭhaṃ  vo  2-  bhikkhave  caraṇannāma 3- cittanti.
Evambhante   .   tampi   kho   bhikkhave  caraṇaṃ  nāma  cittaṃ  citteneva
cintitaṃ   4-   .   tenapi   kho  bhikkhave  caraṇena  cittena  cittaññeva
cittataraṃ   .   tasmā  tiha  bhikkhave  abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ
dīgharattamidaṃ    cittaṃ    saṅkiliṭṭhaṃ    rāgena   dosena   mohenāti  .
Cittasaṅkilesā     bhikkhave     sattā     saṅkilissanti    cittavodānā
sattā visujjhanti.
     {259.1}    Nāhaṃ   bhikkhave   aññaṃ   ekanikāyaṃpi   samanupassāmi
evaṃ   cittaṃ   yathayidaṃ   bhikkhave   tiracchānagatā   pāṇā  .  tepi  kho
bhikkhave  tiracchānagatā  pāṇā  citteneva  cintitā  5-  .  tehipi  kho
bhikkhave   tiracchānagatehi   pāṇehi   cittaññeva   cittataraṃ   .   tasmā
tiha   bhikkhave   [6]-   abhikkhaṇaṃ  sakaṃ  cittaṃ  paccavekkhitabbaṃ  dīgharattamidaṃ
cittaṃ   saṅkiliṭṭhaṃ   rāgena   dosena   mohenāti   .   cittasaṅkilesā
bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti.
@Footnote: 1 Ma. Yu. ime .  2 Po. kho .  3 Po. abhikkhaṇannāma .  4 Ma. cittitaṃ.
@5 Po. vikatā. Yu. cittatā .  6 Po. Yu. bhikkhunāti dissati.
     {259.2}  Seyyathāpi  bhikkhave  rajako vā cittakārako vā sati 1-
rajanāya  vā  lākhāya  vā  haliddiyā  vā nīlāya vā mañjeṭṭhāya 2- vā
suparimaṭṭe  3-  vā  phalake 4- bhittiyā vā dussapaṭe 5- vā itthīrūpaṃ vā
purisarūpaṃ  vā  abhinimmineyya  sabbaṅgapaccaṅgaṃ  6- . Evaṃ 7- kho bhikkhave
assutavā     puthujjano    rūpaññeva    abhinibbattento    abhinibbatteti
vedanaññeva   .   saññaññeva   .   saṅkhāre   yeva  .  viññāṇaññeva
abhinibbattento   abhinibbatteti   .  taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ
vā  aniccaṃ  vāti  .  aniccaṃ  bhante . Vedanā. Saññā. Saṅkhārā.
Viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  tasmā  tiha
bhikkhave. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 181-185. https://84000.org/tipitaka/read/roman_item.php?book=17&item=256&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=256&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=256&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=256&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=256              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]