ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [293]  Sāvatthī  .  pañcime  bhikkhave  upādānakkhandhā  .  katame
pañca  .  seyyathīdaṃ  .  rūpūpādānakkhandho  .pe. Viññāṇūpādānakkhandho.
Ye   [2]-   keci   bhikkhave   samaṇā   vā   brāhmaṇā  vā  imesaṃ
pañcannaṃ     upādānakkhandhānaṃ    assādañca    ādīnavañca    nissaraṇañca
yathābhūtaṃ   nappajānanti   .   namete   bhikkhave  samaṇā  vā  brāhmaṇā
vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu   ca  brāhmaṇasammatā
te   ca   panāyasmanto   sāmaññatthaṃ   vā  brāhmaññatthaṃ  vā  diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [294]  Ye  ca  3-  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā    imesaṃ    pañcannaṃ    upādānakkhandhānaṃ   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānanti   .   te   khome   bhikkhave   samaṇā
vā    brāhmaṇā    vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu
ca    brāhmaṇasammatā    te    ca    panāyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharantīti.
     [295]   Pañcime   bhikkhave  upādānakkhandhā  .  katame  pañca .
@Footnote: 1 Ma. svāyaṃ .  2 Yu. hisaddo dissati .  3 Po. casaddo natthi.
Seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho  .
Ye   keci   bhikkhave   samaṇā   vā   brāhmaṇā  vā  imesaṃ  pañcannaṃ
upādānakkhandhānaṃ    samudayañca    atthaṅgamañca    assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānanti   .pe.  pajānanti  .  sayaṃ  abhiññā
sacchikatvā upasampajja viharantīti.
     [296]   Pañcime   bhikkhave  upādānakkhandhā  .  katame  pañca .
Seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho  .
Yato  1-  kho  bhikkhave  ariyasāvako  imesaṃ  pañcannaṃ  upādānakkhandhānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
pajānāti    .    ayaṃ    vuccati   bhikkhave   ariyasāvako   sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 195-196. https://84000.org/tipitaka/read/roman_item.php?book=17&item=293&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=293&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=293&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=293&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=293              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]