ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [32]  Kathañca  bhikkhave  upādānaparitassanā  hoti  .  idha  bhikkhave
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
@Footnote: 1 Ma. sāvatthinidānaṃ. Yu. sāvatthi .  2 Po. paṭisallāno .  3 Ma. Yu.
@vitthāretabbo .  4 Ma. Yu. upādāparitassanañca .  5 Ma. Yu. anupādāaparitassanañca.
Sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  tassa  taṃ  rūpaṃ vipariṇamati
aññathā   hoti   tassa   rūpavipariṇāmaññathābhāvā   rūpavipariṇāmānuparivatti-
viññāṇaṃ    hoti    tassa    rūpavipariṇāmānuparivattijā   paritassanādhamma-
samuppādā    cittaṃ    pariyādāya    tiṭṭhanti    cetaso   pariyādānā
uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.
     {32.1}   Vedanaṃ  attato  samanupassati  vedanāvantaṃ  vā  attānaṃ
attani  vā  vedanaṃ  vedanāya  vā  attānaṃ  tassa  sā vedanā vipariṇamati
aññathā     hoti     tassa     vedanāvipariṇāmaññathābhāvā    vedanā-
vipariṇāmānuparivattiviññāṇaṃ    hoti   tassa   vedanāvipariṇāmānuparivattijā
paritassanādhammasamuppādā     cittaṃ     pariyādāya    tiṭṭhanti    cetaso
pariyādānā  uttāsavā  ca  hoti  vighātavā  ca  apekkhavā  ca upādāya
ca paritassati.
     {32.2}   Saññaṃ   attato  samanupassati  .pe.  saṅkhāre  attato
samanupassati  saṅkhāravantaṃ  vā  attānaṃ  attani  vā  saṅkhāre  saṅkhāresu
vā   attānaṃ   tassa  te  saṅkhārā  vipariṇamanti  aññathā  honti  tassa
saṅkhārānaṃ      vipariṇāmaññathābhāvā     saṅkhāravipariṇāmānuparivattiviññāṇaṃ
hoti    tassa    saṅkhāravipariṇāmānuparivattijā    paritassanādhammasamuppādā
cittaṃ   pariyādāya   tiṭṭhanti  cetaso  pariyādānā  uttāsavā  ca  hoti
vighātavā   ca   apekkhavā   ca   upādāya   ca  paritassati  .  viññāṇaṃ
Attato    samanupassati    viññāṇavantaṃ    vā    attānaṃ   attani   vā
viññāṇaṃ     viññāṇasmiṃ     vā     attānaṃ    tassa    taṃ    viññāṇaṃ
vipariṇamati     aññathā     hoti     tassa    viññāṇavipariṇāmaññathābhāvā
viññāṇavipariṇāmānuparivattiviññāṇaṃ       hoti       tassa      viññāṇa-
vipariṇāmānuparivattijā    paritassanādhammasamuppādā    cittaṃ    pariyādāya
tiṭṭhanti   cetaso   pariyādānā   uttāsavā   ca   hoti  vighātavā  ca
apekkhavā   ca   upādāya   ca   paritassati   .   evaṃ   kho  bhikkhave
upādānaparitassanā hoti.



             The Pali Tipitaka in Roman Character Volume 17 page 20-22. https://84000.org/tipitaka/read/roman_item.php?book=17&item=32&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=32&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=32&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=32&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=32              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]