ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [5]  Kathañca  gahapati  āturakāyopi  kho  hoti no ca āturacitto.
Idha  gahapati  sutavā  ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  ahaṃ
rūpaṃ   mama   rūpanti   na   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ  rūpaṃ
mama    rūpanti    apariyuṭṭhaṭṭhāyino    taṃ    rūpaṃ    vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {5.1}    Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
@Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.

--------------------------------------------------------------------------------------------- page6.

Attānaṃ ahaṃ vedanā mama vedanāti na pariyuṭṭhaṭṭhāyī hoti . Tassa ahaṃ vedanā mama vedanāti apariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. {5.2} Na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ ahaṃ saññā mama saññāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saññā mama saññāti apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.3} Na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ ahaṃ saṅkhārā mama saṅkhārāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saṅkhārā mama saṅkhārāti apariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti aññathā honti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā 1- nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.4} Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ahaṃ viññāṇaṃ mama viññāṇanti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ viññāṇaṃ mama viññāṇanti apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati aññathā @Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.

--------------------------------------------------------------------------------------------- page7.

Hoti tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparideva- dukkhadomanassupāyāsā . evaṃ kho gahapati āturakāyopi kho hoti no ca āturacittoti. Idamavoca āyasmā sārīputto attamano nakulapitā gahapati āyasmato sārīputtassa bhāsitaṃ abhinandīti.


             The Pali Tipitaka in Roman Character Volume 17 page 5-7. https://84000.org/tipitaka/read/roman_item.php?book=17&item=5&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=5&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=5&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=5&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=5              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]