ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [61]  Sāvatthiyaṃ  .  tatra  kho. Rūpassāhaṃ bhikkhave assādapariyesanaṃ
acariṃ   yo   rūpassa   assādo   tadajjhagamaṃ   yāvatā  rūpassa  assādo
paññāya   me   so   sudiṭṭho   .  rūpassāhaṃ  bhikkhave  ādīnavapariyesanaṃ
acariṃ   yo   rūpassa   ādīnavo   tadajjhagamaṃ   yāvatā  rūpassa  ādīnavo
paññāya   me   so   sudiṭṭho   .  rūpassāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ    yaṃ   rūpassa   nissaraṇaṃ   tadajjhagamaṃ   yāvatā   rūpassa   nissaraṇaṃ
paññāya   me   taṃ   sudiṭṭhaṃ   .   vedanāyāhaṃ  bhikkhave  .  saññāyāhaṃ
bhikkhave    .    saṅkhārānāhaṃ   bhikkhave   .   viññāṇassāhaṃ   bhikkhave
assādapariyesanaṃ    acariṃ    yo    viññāṇassa    assādo    tadajjhagamaṃ
yāvatā    viññāṇassa   assādo   paññāya   me   so   sudiṭṭho  .
Viññāṇassāhaṃ    bhikkhave    ādīnavapariyesanaṃ    acariṃ   yo   viññāṇassa
ādīnavo    tadajjhagamaṃ    yāvatā    viññāṇassa    ādīnavo    paññāya
me    so    sudiṭṭho   .   viññāṇassāhaṃ   bhikkhave   nissaraṇapariyesanaṃ
acariṃ    yaṃ    viññāṇassa    nissaraṇaṃ   tadajjhagamaṃ   yāvatā   viññāṇassa
nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
    Yāvakīvañcāhaṃ    bhikkhave    imesaṃ    pañcannaṃ    upādānakkhandhānaṃ
Assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   na   abbhaññāsiṃ   .pe.   paccaññāsiṃ   1-  .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti.
     [62]   Sāvatthiyaṃ   .  tatra  kho  .  no  cedaṃ  bhikkhave  rūpassa
assādo   abhavissa   na   yidaṃ   sattā  rūpasmiṃ  sārajjeyyuṃ  .  yasmā
ca   kho   bhikkhave   atthi   rūpassa   assādo   tasmā  sattā  rūpasmiṃ
sārajjanti   .   no   cedaṃ   bhikkhave   rūpassa  ādīnavo  abhavissa  na
yidaṃ   sattā   rūpasmiṃ   nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi
rūpassa    ādīnavo    tasmā   sattā   rūpasmiṃ   nibbindanti   .   no
cedaṃ   bhikkhave   rūpassa   nissaraṇaṃ   abhavissa   na  yidaṃ  sattā  rūpasmā
nissareyyuṃ   .   yasmā   ca   kho   bhikkhave   atthi   rūpassa  nissaraṇaṃ
tasmā   sattā   rūpasmā   nissaranti  .  no  cedaṃ  bhikkhave  vedanāya
assādo   abhavissa   .pe.   no   cedaṃ   bhikkhave   saññāya  .  no
cedaṃ  bhikkhave  saṅkhārānaṃ  assādo  abhavissa  na  yidaṃ  sattā saṅkhāresu
sārajjeyyuṃ   .   yasmā  ca  kho  bhikkhave  atthi  saṅkhārānaṃ  assādo
tasmā  sattā  saṅkhāresu  sārajjanti  .  no  cedaṃ  bhikkhave saṅkhārānaṃ
ādīnavo   abhavissa   na   yidaṃ   sattā   saṅkhāresu   nibbindeyyuṃ  .
Yasmā   ca   kho   bhikkhave  atthi  saṅkhārānaṃ  ādīnavo  tasmā  sattā
saṅkhāresu   nibbindanti   .   no   cedaṃ  bhikkhave  saṅkhārānaṃ  nissaraṇaṃ
@Footnote: 1 Po. Yu. abbhaññāsiṃ.
Abhavissa   na   yidaṃ   sattā  saṅkhārehi  nissareyyuṃ  .  yasmā  ca  kho
bhikkhave    atthi    saṅkhārānaṃ   nissaraṇaṃ   tasmā   sattā   saṅkhārehi
nissaranti   .   no   cedaṃ   bhikkhave   viññāṇassa   assādo  abhavissa
na    yidaṃ   sattā   viññāṇasmiṃ   sārajjeyyuṃ   .   yasmā   ca   kho
bhikkhave    atthi   viññāṇassa   assādo   tasmā   sattā   viññāṇasmiṃ
sārajjanti   .   no  cedaṃ  bhikkhave  viññāṇassa  ādīnavo  abhavissa  na
yidaṃ  sattā  viññāṇasmiṃ  nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi
viññāṇassa    ādīnavo   tasmā   sattā   viññāṇasmiṃ   nibbindanti  .
No   cedaṃ   bhikkhave   viññāṇassa   nissaraṇaṃ   abhavissa  na  yidaṃ  sattā
viññāṇasmā   nissareyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi  viññāṇassa
nissaraṇaṃ tasmā sattā viññāṇasmā nissaranti.



             The Pali Tipitaka in Roman Character Volume 17 page 36-38. https://84000.org/tipitaka/read/roman_item.php?book=17&item=61&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=61&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=61&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=61&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=61              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]