ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [118]  Atha  kho  āyasmā bāhiyo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ    nisinno   kho   āyasmā   bāhiyo   bhagavantaṃ   etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti.
     {118.1}  Taṃ  kiṃ  maññasi  bāhiya  cakkhuṃ  niccaṃ  vā aniccaṃ vāti.
Aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā taṃ sukhaṃ vāti. Dukkhaṃ bhante.
Yaṃ   panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no hetaṃ bhante. Rūpā niccā vā
aniccā  vāti  .  aniccā  bhante  .  cakkhuviññāṇaṃ  cakkhusamphasso .pe.
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ  vā  tampi  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante. Yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
     {118.2}  Dukkhaṃ  bhante  .  yaṃ  panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ
@Footnote: 1 Yu. ahosi paccapādi dhammassa cāndhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi.
@2 Ma. paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi.
Nu   taṃ   samanupassituṃ   etaṃ  mama  esohamasmi  eso  me  attāti .
No  hetaṃ  bhante  .  evaṃ  passaṃ  bāhiya  sutavā  ariyasāvako cakkhusmiṃpi
nibbindati    cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati
.pe.   yampidaṃ   manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   tasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [119]  Atha  kho  āyasmā  bāhiyo  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .  atha  kho  āyasmā  bāhiyo  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto   na   cirasseva   yassatthāya   kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   viharati   1-   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   ca   panāyasmā
bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ.
     [120]  Ejā  bhikkhave  rogo  ejā  gaṇḍo  ejā  sallaṃ .
Tasmā   tiha   bhikkhave  tathāgato  anejo  viharati  vītasallo  .  tasmā
tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya anejo vihareyyaṃ 2- vītasalloti.
Cakkhuṃ   na   maññeyya   cakkhusmiṃ   na   maññeyya  cakkhuto  na  maññeyya
@Footnote: 1 Ma. Yu. sabbattha vihāsi .  2 Yu. vihareyya. evamuparipi.
Cakkhuṃ   meti   na   maññeyya  rūpe  na  maññeyya  rūpesu  na  maññeyya
rūpato    na    maññeyya   rūpā   meti   na   maññeyya   cakkhuviññāṇaṃ
na     maññeyya    cakkhuviññāṇasmiṃ    na    maññeyya    cakkhuviññāṇato
na    maññeyya    cakkhuviññāṇaṃ    meti    na   maññeyya   cakkhusamphassaṃ
na     maññeyya    cakkhusamphassasmiṃ    na    maññeyya    cakkhusamphassato
na  maññeyya  cakkhusamphasso  meti  na  maññeyya yampidaṃ cakkhusamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   na   maññeyya   tasmiṃpi   na   maññeyya   tatopi   na  maññeyya
tammeti na maññeyya.
     {120.1}  Sotaṃ  na  maññeyya  .  ghānaṃ  na  maññeyya  .  jivhaṃ
na    maññeyya    jivhāya   na   maññeyya   jivhāto   na   maññeyya
jivhā    meti   na   maññeyya   rase   na   maññeyya   jivhāviññāṇaṃ
na   maññeyya   jivhāsamphassaṃ  na  maññeyya  yampidaṃ  jivhāsamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
na   maññeyya   tasmiṃpi   na   maññeyya   tatopi  na  maññeyya  tammeti
na maññeyya.
     {120.2}    Kāyaṃ    na   maññeyya   .   manaṃ   na   maññeyya
manasmiṃ    na    maññeyya    manato    na    maññeyya    mano   meti
na    maññeyya    dhamme    na   maññeyya   manoviññāṇaṃ   manosamphassaṃ
yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā   tampi   na   maññeyya   tasmiṃpi  na  maññeyya  tatopi
na    maññeyya   tammeti   na   maññeyya   .   sabbaṃ   na   maññeyya
Sabbasmiṃ    na    maññeyya    sabbato    na   maññeyya   sabbaṃ   meti
na  maññeyya  .  so  evaṃ  amaññamāno  na  kiñci  1- loke upādiyati
anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva   parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [121]  Ejā  bhikkhave  rogo ejā gaṇḍo ejā sallaṃ. Tasmā
tiha  bhikkhave  tathāgato  anejo  viharati  vītasallo . Tasmā tiha bhikkhave
bhikkhu cepi ākaṅkheyya anejo vihareyyaṃ vītasalloti. Sattamaṃ.
     [122]   Cakkhuṃ   na   maññeyya   cakkhusmiṃ  na  maññeyya  cakkhuto
na  maññeyya  cakkhuṃ  meti  na  maññeyya  rūpe  na  maññeyya cakkhuviññāṇaṃ
cakkhusamphassaṃ        yampidaṃ        cakkhusamphassapaccayā        uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  na  maññeyya
tasmiṃpi   na   maññeyya  tatopi  na  maññeyya  tammeti  na  maññeyya .
Yaṃ   hi   bhikkhave   maññati   yasmiṃ   maññati   yato   maññati   yaṃ  meti
maññati     tato    taṃ    hoti    aññathā    aññathābhāvī    bhavasatto
loko bhavameva abhinandati .pe.
     {122.1}   Jivhaṃ  na  maññeyya  jivhāya  na  maññeyya  jivhāto
na  maññeyya  jivhā  meti  na  maññeyya  rase na maññeyya jivhāviññāṇaṃ
jivhāsamphassaṃ   yampidaṃ   jivhāsamphassapaccayā   uppajjati    vedayitaṃ  sukhaṃ
vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na  maññeyya  tasmiṃpi na maññeyya
@Footnote: 1 Ma. Yu. kiñcipi.
Tatopi   na   maññeyya   tammeti   na   maññeyya   .  yaṃ  hi  bhikkhave
maññati     yasmiṃ    maññati    yato    maññati    yaṃ    meti    maññati
tato     taṃ    hoti    aññathā    aññathābhāvī    bhavasatto    loko
bhavameva abhinandati .pe.
     {122.2}   Manaṃ   na   maññeyya   manasmiṃ   na  maññeyya  manato
na   maññeyya   mano   meti   na   maññeyya   dhamme   na   maññeyya
manoviññāṇaṃ        manosamphassaṃ       yampidaṃ       manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
na   maññeyya   tasmiṃpi   na   maññeyya   tatopi  na  maññeyya  tammeti
na   maññeyya   .   yaṃ   hi   bhikkhave   maññati   yasmiṃ   maññati  yato
maññati    yammeti   maññati   tato   taṃ   hoti   aññathā   aññathābhāvī
bhavasatto loko bhavameva abhinandati.
     {122.3}  Yāvatā  bhikkhave  khandhadhātuāyatanā  tampi  na maññeyya
tasmiṃpi   na  maññeyya  tatopi  na  maññeyya  taṃ  meti  na  maññeyya .
So  evaṃ  amaññamāno  na  kiñci  loke  upādiyati anupādiyaṃ na paritassati
aparitassaṃ   paccattaññeva   parinibbāyati   khīṇā   jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Aṭṭhamaṃ.
     [123]  Dvayaṃ  vo  bhikkhave  desissāmi  .  taṃ suṇātha. Kiñca 1-
bhikkhave   dvayaṃ   cakkhuñceva   rūpā   ca   sotañca   2-   saddā   ca
ghānañca   gandhā   ca   jivhā   ca   rasā   ca  kāyo  ca  phoṭṭhabbā
@Footnote: 1 Yu. kiñci. 2 Ma. Yu. sotañceva ... ghānañceva ... jivhāceva ... manoceva.
Ca   mano   ca   dhammā   ca   idaṃ   vuccati   bhikkhave   dvayaṃ  .  yo
bhikkhave   evaṃ   vadeyya   ahametaṃ   dvayaṃ   paccakkhāya   aññaṃ   dvayaṃ
paññapessāmīti   .   tassa   vācā   vatthu   devassa   puṭṭho   ca  na
sampāyeyya   uttariṃ   ca   vighātaṃ  āpajjeyya  .  taṃ  kissa  hetu .
Yathā taṃ bhikkhave avisayasminti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 80-85. https://84000.org/tipitaka/read/roman_item.php?book=18&item=118&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=118&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=118&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=118&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=118              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]