ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [173]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
@Footnote: 1 Ma. paṭipucchimha.

--------------------------------------------------------------------------------------------- page122.

Bodhisattasseva sato etadahosi ye mayhaṃ pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . Tassa mayhaṃ bhikkhave etadahosi ye mayhaṃ bhikkhave pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me attarūpena appamādo saticetaso ārakkho karaṇīyo . tasmā tiha bhikkhave tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . tasmā tiha bhikkhave tumhākampi ye te 1- pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpena 2- appamādo saticetaso ārakkho karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane veditabbe . yattha cakkhu 5- nirujjhati rūpasaññā ca virajjati se 4- āyatane veditabbe .pe. yattha jivhā [6]- nirujjhati rasasaññā ca virajjati .pe. se 4- āyatane veditabbe . yattha mano ca nirujjhati dhammasaññā ca virajjati 7- se 4- āyatane veditabbeti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. {173.1} Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane @Footnote: 1 Yu. vo . 2 Ma. Yu. attarūpehi . 3 Ma. Yu. itisaddo natthi . 4 Yu. ye. @evamuparipi . 5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi . 6 Ma. Yu. ca. @7 Ma. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page123.

Veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {173.2} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.


             The Pali Tipitaka in Roman Character Volume 18 page 121-123. https://84000.org/tipitaka/read/roman_item.php?book=18&item=173&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=173&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=173&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=173&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=173              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]