ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [174]  Atha  kho  te  bhikkhū  yenāyasmā  ānando tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   ānandena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
     {174.1}  idaṃ  kho  no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati  1-  se āyatane veditabbe .pe. Yattha jivhā ca
@Footnote: 1 Yu. nirujjhati. evamuparipi.
Nirujjhati   rasasaññā   ca   virajjati   se   āyatane  veditabbe  .pe.
Yattha   mano   ca   nirujjhati   dhammasaññā   ca   virajjati  se  āyatane
veditabbeti   .   tesaṃ  no  āvuso  amhākaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho  tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu ca
nirujjhati   rūpasaññā   ca   virajjati   se   āyatane  veditabbe  .pe.
Yattha   jivhā   ca   nirujjhati   rasasaññā   ca   virajjati  se  āyatane
veditabbe    .pe.    yattha    mano   ca   nirujjhati   dhammasaññā   ca
virajjati se āyatane veditabbeti.
     {174.2}   Ko  nu  kho  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa     vitthārena    atthaṃ    avibhattassa    vitthārena    atthaṃ
vibhajeyyāti  .  tesaṃ  no  āvuso  amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti   .   vibhajatāyasmā
ānandoti  .  seyyathāpi  nāma  1- āvuso puriso sāratthiko sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  .pe.  vibhajatāyasmā  ānando
agaruṃ karitvāti.
@Footnote: 1 Ma. Yu. nāmasaddo natthi.



             The Pali Tipitaka in Roman Character Volume 18 page 123-124. https://84000.org/tipitaka/read/roman_item.php?book=18&item=174&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=174&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=174&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=174&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=174              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]