ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [318]  Kathañca  bhikkhave  bhikkhu bhojane mattaññū hoti. Idha bhikkhave
bhikkhu   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na  madāya
na    maṇḍanāya   na   vibhūsanāya   yāvadeva   imassa   kāyassa   ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
bhavissati   anavajjatā   ca   phāsuvihāro   cāti  .  seyyathāpi  bhikkhave
puriso   vaṇaṃ   ālimpeyya   yāvadeva  sevanatthāya  1-  seyyathā  vā
pana  akkhaṃ  abbhañjeyya  yāvadeva  bhārassa  nittharaṇatthāya. Evameva 2-
kho  bhikkhave  bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ āhāreti neva davāya na
madāya   na   maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
bhavissati  anavajjatā  ca  phāsuvihāro  cāti  .  evaṃ  kho  bhikkhave bhikkhu
bhojane mattaññū hoti.



             The Pali Tipitaka in Roman Character Volume 18 page 221. https://84000.org/tipitaka/read/roman_item.php?book=18&item=318&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=318&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=318&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=318&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=318              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]