ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [326]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  kapilavatthuvāsīnaṃ  sakyānaṃ navaṃ
saṇṭhāgāraṃ   acirakāritaṃ   hoti   anajjhāvutthaṃ  samaṇena  vā  brāhmaṇena
vā  kenaci  vā  manussabhūtena  .  atha  kho  kāpilavatthavā  sakyā  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   kāpilavatthavā  sakyā  bhagavantaṃ
etadavocuṃ   idha   bhante  kapilavatthuvāsīnaṃ  1-  sakyānaṃ  navaṃ  saṇṭhāgāraṃ
acirakāritaṃ   anajjhāvutthaṃ   samaṇena   vā  brāhmaṇena  vā  kenaci  vā
manussabhūtena   .   taṃ   bhante   bhagavā  paṭhamaṃ  paribhuñjatu  bhagavatā  paṭhamaṃ
paribhuttaṃ    pacchā    kāpilavatthavā    sakyā    paribhuñjissanti    tadassa
kapilavatthuvāsīnaṃ   1-  sakyānaṃ  dīgharattaṃ  hitāya  sukhāyāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   atha   kho   kāpilavatthavā   sakyā  bhagavato
adhivāsanaṃ  viditvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā
yena  navaṃ  saṇṭhāgāraṃ  tenupasaṅkamiṃsu  upasaṅkamitvā  sabbasantharisanthataṃ  2-
saṇṭhāgāraṃ     santharitvā     āsanāni     paññāpetvā     udakamaṇikaṃ
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ     etadavocuṃ     sabbasantharisanthataṃ    bhante
saṇṭhāgāraṃ     āsanāni     paññattāni     udakamaṇiko     patiṭṭhāpito
@Footnote: 1 Ma. Yu. kāpilavatthavānaṃ .  2 Ma. Yu. sabbasanthariṃ.
Telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.



             The Pali Tipitaka in Roman Character Volume 18 page 227-228. https://84000.org/tipitaka/read/roman_item.php?book=18&item=326&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=326&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=326&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=326&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=326              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]