ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [557]  Atha  kho  cittassa  gahapatino  etadahosi  yo  kho imasmiṃ
bhikkhusaṅghe   sabbanavo   bhikkhu   tassāyaṃ   evarūpo   iddhānubhāvoti .
Atha   kho   āyasmā   mahako  ārāmaṃ  sampāpuṇitvā  āyasmantaṃ  theraṃ
etadavoca   alamettāvatā  bhante  therāti  .  alamettāvatā  āvuso
mahaka    katamettāvatā    āvuso    mahaka   pūjitamettāvatā   āvuso
mahakāti   .   atha   kho   therā  bhikkhū  yathāvihāraṃ  agamaṃsu  āyasmāpi
mahako   sakaṃ  vihāraṃ  agamāsi  .  atha  kho  citto  gahapati  yenāyasmā
@Footnote: 1 Ma. Yu. sabbanavako. 2 Ma. thera Yu. thera yaṃ .  3 Yu. abbhasamvilāpo.
@4 Ma. Yu. phusāyeyyāti .  5 Ma. Yu. yathā.
Mahako   tenupasaṅkami   upasaṅkamitvā   sāyasmantaṃ   mahakaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  citto  gahapati  āyasmantaṃ
mahakaṃ   etadavoca   sādhu   me  bhante  ayyo  mahako  uttarimanussadhammaṃ
iddhipāṭihāriyaṃ  dassetūti  .  tenahi  tvaṃ  gahapati  āḷinde  uttarāsaṅgaṃ
paññapetvā   tiṇakalāpaṃ   okāsehīti   .   evambhanteti   kho  citto
gahapati    āyasmato    mahakassa    paṭissutvā   āḷinde   uttarāsaṅgaṃ
paññapetvā tiṇakalāpaṃ okāsesi.
     {557.1}  Atha  kho  āyasmā  mahako  vihāraṃ  pavisitvā  sucighaṭikaṃ
datvā    tathārūpaṃ    iddhābhisaṅkhāraṃ   abhisaṅkhari   yathā   tāḷacchiggaḷena
ca    aggaḷantarikāya   ca   acci   1-   nikkhamitvā   tiṇāni   jhāpesi
na   uttarāsaṅgaṃ   jhāpesi   .   atha  kho  citto  gahapati  uttarāsaṅgaṃ
papphoṭetvā   2-   saṃviggo   lomahaṭṭhajāto   ekamantaṃ   aṭṭhāsi .
Atha    kho   āyasmā   mahako   vihārā   nikkhamitvā   cittaṃ   gahapatiṃ
etadavoca    alamettāvatā    gahapatīti   .    alamettāvatā   bhante
mahaka    katamettāvatā     bhante    mahaka    pūjitamettāvatā   bhante
mahaka    abhiramatu    bhante    ayyo    mahako   macchikāsaṇḍe   ramaṇīyaṃ
ambāṭakavanaṃ      ahaṃ     ayyassa     mahakassa    ussukkaṃ    karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti.
Kalyāṇaṃ   vuccati   gahapatīti   .   atha  kho  āyasmā  mahako  senāsanaṃ
saṃsāmetvā     pattacīvaramādāya     macchikāsaṇḍamhā     pakkāmi    yaṃ
macchikāsaṇḍamhā     pakkāmi    tathā    pakkantova   ahosi   na   puna
paccāgacchīti. Catutthaṃ.
@Footnote: 1 Yu. acchi. 2 Yu. pappoṭetvā.



             The Pali Tipitaka in Roman Character Volume 18 page 357-358. https://84000.org/tipitaka/read/roman_item.php?book=18&item=557&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=557&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=557&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=557&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=557              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]