ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [559]   Imassa   nu   kho   gahapati   saṅkhittena  bhāsitassa  kathaṃ
vitthārena   attho   daṭṭhabboti  .  kiṃ  nu  kho  etaṃ  bhante  bhagavatā
bhāsitanti   .   evaṃ   gahapatīti   .   tenahi  bhante  muhuttaṃ  āgamehi
yāvassa   atthaṃ   pekkhāmīti   .   atha   kho   citto   gahapati  muhuttaṃ
tuṇhī   hutvā   āyasmantaṃ   kāmabhuṃ  etadavoca  nelaṅganti  kho  bhante
sīlānametaṃ   adhivacanaṃ   .   setapacchādoti  kho  bhante  vimuttiyā  etaṃ
adhivacanaṃ  .  ekāroti  kho  bhante  satiyā  etaṃ  adhivacanaṃ  .  vattatīti
kho   bhante   abhikkamapaṭikkamassetaṃ   adhivacanaṃ   .   rathoti  kho  bhante
imassetaṃ   cātummahābhūtikassa   kāyassa   adhivacanaṃ   mātāpettikasambhavassa
odanakummāsūpacayassa      aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .
Rāgo   kho  bhante  nīgho  doso  nīgho  moho  nīgho  te  khīṇāsavassa
bhikkhuno   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā    tasmā    khīṇāsavo    bhikkhu    anīghoti   vuccati  .

--------------------------------------------------------------------------------------------- page360.

Āyantanti kho bhante arahato etaṃ adhivacanaṃ . sototi kho bhante taṇhāyetaṃ adhivacanaṃ sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā khīṇāsavo bhikkhu chinnasototi vuccati . rāgo kho 1- bhante bandhanaṃ doso bandhanaṃ moho bandhanaṃ te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā khīṇāsavo bhikkhu abandhanoti vuccati . Iti kho bhante yantaṃ bhagavatā vuttaṃ nelaṅgo setapacchādo ekāro vattatī ratho anīghaṃ passa āyantaṃ chinnasotaṃ abandhananti. Imassa khohaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti . lābhā te gahapati suladdhaṃ te gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 359-360. https://84000.org/tipitaka/read/roman_item.php?book=18&item=559&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=559&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=559&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=559&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=559              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]