ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [584]    Evaṃ    vutte    cittassa    gahapatino   mittāmaccā
ñātisālohitā   cittaṃ   gahapatiṃ   etadavocuṃ   satiṃ  ayyaputta  upaṭṭhapehi
mā  vippalapasīti  1-  .   kintāhaṃ  2-  vadāmi  yaṃ maṃ tumhe evaṃ vadetha
satiṃ  ayyaputta  upaṭṭhapehi   mā  vippalapasīti  .  evaṃ  kho tvaṃ ayyaputta
vadesi   tampi   aniccaṃ  tampi   adhuvaṃ  tampi  pahāya  gamanīyanti  .  tathā
hi   pana  maṃ  ārāmadevatā   vanadevatā  rukkhadevatā  osadhītiṇavanappatīsu
adhivatthā    devatā    evamāhaṃsu    paṇidhehi   gahapati   anāgatamaddhānaṃ
rājā   assaṃ  cakkavattīti  .  tāhaṃ  evaṃ  vadāmi  tampi  aniccaṃ  .pe.
Tampi pahāya  gamanīyanti.
     {584.1}   Kimpana   tā   ayyaputta   ārāmadevatā  vanadevatā
rukkhadevatā     osadhītiṇavanappatīsu     adhivatthā     devatā    atthavasaṃ
sampassamānā     evamāhaṃsu     paṇidhehi     gahapati     anāgatamaddhānaṃ
rājā   assaṃ   cakkavattīti  .  tāsaṃ  kho  ārāmadevatānaṃ  vanadevatānaṃ
rukkhadevatānaṃ     osadhītiṇavanappatīsu     adhivatthānaṃ    devatānaṃ    evaṃ
hoti    ayaṃ    kho    citto   gahapati   sīlavā   kalyāṇadhammo   sace
paṇidahissati     anāgatamaddhānaṃ     rājā     assaṃ    cakkavattīti   .
Tassa   kho   ayaṃ   3-   ijjhissati   sīlavato   cetopaṇidhi  sīlassa  4-
visuddhattā     dhammiko    dhammikaṃ    balaṃ    anuppadassatīti    5-   .
Imā     kho     tā     ārāmadevatā    vanadevatā    rukkhadevatā
osadhītiṇavanappatīsu     adhivatthā     devatā    atthavasaṃ    sampassamānā
evamāhaṃsu       paṇidhehi      gahapati      anāgatamaddhānaṃ      rājā
@Footnote: 1 Ma. Yu. vippalapīti. 2 Yu. kintyāhaṃ. 3 Yu. tassa kho ayanti ime pāṭhā
@natthi. 4 Ma. Yu. ayaṃ pāṭho natthi .  5 Ma. phalaṃ anupassatīti. Yu. phalaṃ
@anusarissatīti.
Assaṃ   cakkavattīti   .   tāhaṃ  evaṃ  vadāmi  tampi  aniccaṃ  tampi  adhuvaṃ
tampi     pahāya     gamanīyanti    .    tenahi    ayyaputta    amhepi
ovadāhīti 1-.



             The Pali Tipitaka in Roman Character Volume 18 page 373-374. https://84000.org/tipitaka/read/roman_item.php?book=18&item=584&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=584&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=584&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=584&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=584              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]