ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [585]  Tasmā  hi  vo  evaṃ  sikkhitabbaṃ  buddhe aveccappasādena
samannāgatā    bhavissāma   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho   bhagavāti   .  dhamme  aveccappasādena
samannāgatā    bhavissāma    svākkhāto   bhagavatā   dhammo   sandiṭṭhiko
akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo  viññūhīti .
Saṅghe     aveccappasādena     samannāgatā    bhavissāma    supaṭipanno
bhagavato      sāvakasaṅgho     ujupaṭipanno     bhagavato     sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho     yadidaṃ    cattāri    purisayugāni    aṭṭha    purisapuggalā
esa   bhagavato   sāvakasaṅgho   āhuneyyo   pāhuneyyo   dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ    lokassāti    .   yaṃ   kho
pana     2-    kiñci    kule    deyyadhammaṃ    sabbantaṃ    appaṭivibhattaṃ
bhavissati     sīlavantehi    kalyāṇadhammehīti    .    evaṃ    hi    vo
sikkhitabbanti     .     atha    kho    citto    gahapati    mittāmacce
ñātisālohite   buddhe   ca   dhamme  ca  saṅghe  ca  [3]-  cāge  ca
samādapetvā kālamakāsīti.
                Cittagahapatipucchā samattā 4-.
@Footnote: 1 Yu. ovadehīti .  2 Yu. kho panāti saddo natthi .  3 Yu. pasādetvā.
@4 Ma. Yu. cittasaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
       saññojanā 1- dve isidattā   mahako kāmabhū pica
       godatto ca nigaṇṭho ca              acelena gilānanti 2-.
                      -----------
@Footnote: 1 Ma. saṃyojanaṃ .  2 Ma. gilānadassananti.
                       Gāmaṇisaṃyuttaṃ
     [586]  Atha  kho  caṇḍo  gāmaṇī  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   caṇḍo   gāmaṇī   bhagavantaṃ   etadavoca   ko   nu  kho
bhante   hetu   ko  paccayo  yena  midhekacco  caṇḍo  2-  caṇḍotve
saṅkhaṃ   gacchati   ko  pana  bhante  hetu  ko  paccayo  yena  midhekacco
sorato  3-  soratotveva  saṅkhaṃ  gacchatīti  .  idha 4- gāmaṇi ekaccassa
rāgo    appahīno    hoti   rāgassa   appahīnattā   pare   kopenti
parehi    kopiyamāno    kopaṃ   pātukaroti   so   caṇḍotveva   saṅkhaṃ
gacchati   .   doso   appahīno   hoti   dosassa   appahīnattā   pare
kopenti   parehi   kopiyamāno   kopaṃ   pātukaroti   so  caṇḍotveva
saṅkhaṃ   gacchati   .   moho   appahīno   hoti   mohassa   appahīnattā
pare    kopenti    parehi    kopiyamāno    kopaṃ   pātukaroti   so
caṇḍotveva   saṅkhaṃ   gacchati   .  ayaṃ  kho  gāmaṇi  hetu  ayaṃ  paccayo
yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati.
     [587]   Idha   pana   gāmaṇi   ekaccassa   rāgo  pahīno  hoti
rāgassa   pahīnattā   pare   na   kopenti   parehi  kopiyamāno  kopaṃ
na   pātukaroti   so   soratotveva   saṅkhaṃ  gacchati  .  doso  pahīno
hoti   dosassa   pahīnattā   pare   na   kopenti  parehi  kopiyamāno
@Footnote: 1 Ma. Yu. gāmaṇi. 2-3 Yu. na āmeṇḍitaṃ .  4 Yu. idha kho.
Kopaṃ   na   pātukaroti   so   soratotveva   saṅkhaṃ  gacchati  .  moho
pahīno    hoti    mohassa   pahīnattā   pare   na   kopenti   parehi
kopiyamāno   kopaṃ   na   pātukaroti   so  soratotveva  saṅkhaṃ  gacchati
ayaṃ   kho   gāmaṇi   hetu   ayaṃ   paccayo   yena  midhekacco  sorato
soratotveva saṅkhaṃ gacchatīti.



             The Pali Tipitaka in Roman Character Volume 18 page 374-377. https://84000.org/tipitaka/read/roman_item.php?book=18&item=585&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=18&item=585&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=585&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=585&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=585              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]