ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [795]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
@Footnote: 1 Ma. tamatthaṃ.
Attānaṃ   .   vedanaṃ   attato   samanupassanti   .pe.  saññaṃ  saṅkhāre
viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vā  .  tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho
na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani
vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ  attato samanupassati .pe.
Na   saññaṃ   .   na   saṅkhāre   .   na  viññāṇaṃ  attato  samanupassati
na    viññāṇavantaṃ    vā   attānaṃ   na   attani   vā   viññāṇaṃ   na
viññāṇasmiṃ   vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa
na   evaṃ   veyyākaraṇaṃ   hoti  sassato  lokotipi  .pe.  neva  hoti
na na hoti tathāgato paraṃ maraṇātipīti.



             The Pali Tipitaka in Roman Character Volume 18 page 480-481. https://84000.org/tipitaka/read/roman_item.php?book=18&item=795&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=795&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=795&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=795&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=795              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]