ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [800]   Alañhi   te   vaccha  kaṅkhituṃ  alaṃ  vicikicchituṃ  kaṅkhāniye
ca   pana   te   ṭhāne   vicikicchā  uppannā  .  saupādānassa  khvāhaṃ
vaccha   upapattiṃ   paññapemi   no   anupādānassa   .  seyyathāpi  vaccha
aggi   saupādāno   jalati   no   anupādāno  evameva  khvāhaṃ  vaccha
saupādānassa     upapattiṃ    paññapemi    no    anupādānassāti   .
Yasmiṃ  bho  gotama  samaye  acci  vātena  khittā  dūraṃpi  gacchati  imissā
pana   bhavaṃ   gotamo   kiṃ  upādānasmiṃ  paññapetīti  .  yasmiṃ  kho  vaccha
samaye    acci   vātena   khittā   dūraṃ   gacchati   tamahaṃ   vātupādānaṃ
paññapemi   vāto   hissa   vaccha   tasmiṃ   samaye  upādānaṃ  hotīti .
Yasmiṃ  4-  bho  gotama  samaye  imañca  kāyaṃ  nikkhipati  satto ca aññataraṃ
kāyaṃ   anupapanno  hoti  .  imassa  pana  bhavaṃ  gotamo  kiṃ  upādānasmiṃ
paññapetīti  .  yasmiṃ  kho  vaccha  samaye  imañca  kāyaṃ  nikkhipati satto ca
aññataraṃ    kāyaṃ    anupapanno    hoti    tamahaṃ   taṇhupādānaṃ   vadāmi
taṇhā hissa vaccha tasmiṃ samaye upādānaṃ hotīti. Navamaṃ.
@Footnote: 1 Ma. yo pissa sāvako .  2 Ma. kathaṃ nāma .  3 Yu. dhammābhiññeyyāti.
@4 Ma. yasmiṃ ca pana bho .... Yu. yasmiṃ pana bho.

--------------------------------------------------------------------------------------------- page486.

[801] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama atthattāti . evaṃ vutte bhagavā tuṇhī ahosi . kiṃ pana bho gotama natthattāti . dutiyampi kho bhagavā tuṇhī ahosi . Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi. [802] Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca kiṃ nu kho bhante bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsīti . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . api nu metaṃ ānanda anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti . no hetaṃ bhante . ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti

--------------------------------------------------------------------------------------------- page487.

Byākareyyaṃ . sammūḷhassa ānanda vacchagottassa paribbājakassa bhiyyosammohāya abhavissa ahu vā me nūna pubbe attā so etarahi natthīti. Dasamaṃ. [803] Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe . atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca kiṃ nu kho bho kaccāna hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana ko kaccāna na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ pana bho kaccāna neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho bho kaccāna hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti

--------------------------------------------------------------------------------------------- page488.

Vadesi . kiṃ pana bho kaccāna na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā na hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti vadesi . kiṃ pana bho kaccāna neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho bho kaccāna hetu ko paccayo yenetaṃ abyākataṃ samaṇena gotamenāti . yo ca vaccha hetu yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vā so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya . Kena naṃ paññāpayamāno paññapeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññināsaññīti vāti . kīvaciraṃ pabbajitosi bho kaccānāti . na ciraṃ āvuso tīṇi vassānīti . Yassapassa āvuso ettakena 1- ettakameva taṃpassa bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ. Abyākatasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.

--------------------------------------------------------------------------------------------- page489.

Tassuddānaṃ khemā therī anurādho sārīputtāti 1- koṭṭhito moggallāno ca vaccho ca kutuhalasālānando sabhiyo ekādasamanti. Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-. Tassuddānaṃ saḷāyatanavedanā mātugāmo jambukhādako sāmaṇḍako moggallāno citto gāmaṇyasaṅkhataṃ 3- abyākatanti dasa cāti 4-. ----------- @Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi @saṅkhataṃ . 4 Ma. Yu. dasadhāti.


             The Pali Tipitaka in Roman Character Volume 18 page 485-489. https://84000.org/tipitaka/read/roman_item.php?book=18&item=800&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=800&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=800&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=800&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=800              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]