ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1170]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   mahiddhikā   ahesuṃ   mahānubhāvā  sabbe  te  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā    vā    brāhmaṇā   vā   mahiddhikā   bhavissanti   mahānubhāvā
sabbe   te   catunnaṃ   iddhipādānaṃ   bhāvitattā   bahulīkatattā  .  ye
hi   keci   bhikkhave   etarahi   samaṇā  vā  brāhmaṇā  vā  mahiddhikā
mahānubhāvā     sabbe     te    catunnaṃ    iddhipādānaṃ    bhāvitattā
bahulīkatattā   .   katamesaṃ  catunnaṃ  .  idha  bhikkhave  bhikkhu  chandasamādhi-
padhānasaṅkhārasamannāgataṃ     iddhipādaṃ     bhāveti     .    viriyasamādhi
cittasamādhi         vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ         iddhipādaṃ
bhāveti.
     [1171]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
@Footnote: 1 Ma. evamevaṃ bhotā ānandena.

--------------------------------------------------------------------------------------------- page352.

Vā mahiddhikā ahesuṃ mahānubhāvā sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti. [1172] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ bahudhāpi hutvā eko ahesuṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ akaṃsu seyyathāpi udake udakepi abhijjamāne agamaṃsu seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamiṃsu seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasiṃsu 1- parimajjiṃsu yāva brahmalokāpi kāyena vasaṃ vattesuṃ . sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. {1172.1} Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosanti 2- ekopi hutvā bahudhā bhavissanti bahudhāpi hutvā eko bhavissanti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā @Footnote: 1 Ma. Yu. parimasiṃsu. 2 Ma. Yu. paccanubhossanti.

--------------------------------------------------------------------------------------------- page353.

Gamissanti seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ karissanti seyyathāpi udake udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena gamissanti seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasissanti 1- parimajjissanti yāva brahmalokāpi kāyena vasaṃ vattessanti . Sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. {1172.2} Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti bahudhāpi hutvā eko honti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ karonti seyyathāpi udake udakepi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasanti 2- parimajjanti yāva brahmalokāpi kāyena vasaṃ vattenti . sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti. [1173] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ @Footnote: 1 Ma. Yu. parimasissanti. 2 Ma. Yu. parimasanti.

--------------------------------------------------------------------------------------------- page354.

.pe. Yāva brahmalokāpi kāyena vasaṃ vattesuṃ . sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti ekopi hutvā bahudhā bhavissanti .pe. yāva brahmalokāpi kāyena vasaṃ vattessanti 1-. Sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti .pe. yāva brahmalokāpi kāyena vasaṃ vattenti . sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti. [1174] Catunnaṃ bhikkhave iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . katamesaṃ catunnaṃ . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [1175] Iddhiñca vo bhikkhave desessāmi iddhipādañca @Footnote: 1 Ma. vattissanti.

--------------------------------------------------------------------------------------------- page355.

Iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaṃ taṃ suṇātha . Katamā ca bhikkhave iddhi . idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. yāva brahmalokāpi kāyena vasaṃ vatteti . ayaṃ vuccati bhikkhave iddhi. [1176] Katamo ca bhikkhave iddhipādo. Yo [1]- bhikkhave maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati . ayaṃ vuccati bhikkhave iddhipādo. [1177] Katamā ca bhikkhave iddhipādabhāvanā . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā.


             The Pali Tipitaka in Roman Character Volume 19 page 351-355. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1170&items=8&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1170&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1170&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1170&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1170              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]