ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [128]  Katamo  ca  bhikkhave  maggo  katamā  ca paṭipadā anupādā-
parinibbānāya   .   ayamevāriyo  aṭṭhaṅgiko  maggo  .  seyyathīdaṃ .
Sammādiṭṭhi   .pe.  sammāsamādhi  .  ayaṃ  bhikkhave  maggo  ayaṃ  paṭipadā
anupādāparinibbānāyāti   .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
                 Aññatitthiyavaggo 1- pañcamo.
                        Tassuddānaṃ
         virāgasaññojanaṃ anusayaṃ        addhānaāsavā khayā
         vijjāvimutti ñāṇañca          anupādāya aṭṭhamī.
                        -------
@Footnote: 1 Ma. aññatitthiyapeyyālaṃ. Yu. aññatitthiyapeyyālo.
                    Suriyapeyyālo chaṭṭho
     [129]  Sāvatthīnidānaṃ. Suriyassa 1- bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ    yadidaṃ    kalyāṇamittatā   .   kalyāṇamittassetaṃ   bhikkhave
bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvessati  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarissatīti 2-.
     [130]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [131]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ   yadidaṃ   sīlasampadā   .   sīlasampannassetaṃ  bhikkhave  bhikkhuno
pāṭikaṅkhaṃ .pe.
@Footnote: 1 Ma. sūriyassa. evamupari. 2 Ma. Yu. itisaddo natthi. evamupari.
     [132] Yadidaṃ chandasampadā .pe.
     [133] Yadidaṃ attasampadā .pe.
     [134] Yadidaṃ diṭṭhisampadā .pe.
     [135] Yadidaṃ appamādasampadā .pe.
     [136]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ    yadidaṃ    yonisomanasikārasampadā    .    yonisomanasikāra-
sampannassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [137]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroti  .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ   .
Evaṃ   kho   bhikkhave   bhikkhu   yonisomanasikārasampanno  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [138]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
Pubbanimittaṃ      yadidaṃ      kalyāṇamittatā     .     kalyāṇamittassetaṃ
bhikkhave    bhikkhuno    pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvessati
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [139]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto    ariyaṃ    aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
     [140]  Sāvatthīnidānaṃ  .  suriyassa  bhikkhave udayato etaṃ pubbaṅgamaṃ
etaṃ   pubbanimittaṃ   yadidaṃ  aruṇuggaṃ  .  evameva  kho  bhikkhave  bhikkhuno
ariyassa   aṭṭhaṅgikassa   maggassa   uppādāya   etaṃ   pubbaṅgamaṃ   etaṃ
pubbanimittaṃ yadidaṃ sīlasampadā .pe.
     [141] Yadidaṃ chandasampadā .pe.
     [142] Yadidaṃ attasampadā .pe.
     [143] Yadidaṃ diṭṭhisampadā .pe.
     [144] Yadidaṃ appamādasampadā .pe.
     [145]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
Aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 35-39. https://84000.org/tipitaka/read/roman_item.php?book=19&item=128&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=128&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=128&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=128&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=128              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]