ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1595]   Seyyathāpi   bhikkhave  uparipabbate  thullaphusitake  deve
vassante    taṃ    udakaṃ   yathāninnaṃ   pavattamānaṃ   pabbatakandarapadarasākhā
paripūreti  pabbatakandarapadarasākhā  paripūrā  kussobbhe  1-  paripūrenti 2-
kussobbhā   paripūrā   mahāsobbhe   paripūrenti   mahāsobbhā   paripūrā
kunnadiyo    paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti
mahānadiyo  paripūrā  mahāsamuddasāgaraṃ  3-  paripūrenti  .  evameva  kho
bhikkhave  ariyasāvakassa  yo  ca  buddhe  aveccappasādo  yo  ca  dhamme
aveccappasādo  yo  ca  saṅghe  aveccappapasādo  yāni  ca ariyakantāni
sīlāni   ime   dhammā   saṃsandamānā   pāraṃ  gantvā  āsavānaṃ  khayāya
saṃvattantīti.
     [1596]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   kāḷigodhāya  sākiyāniyā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   atha   kho  kāḷigodhā
@Footnote: 1 Ma. kusobbhe. Yu. kussubbhe. 2 Yu. paripūreti. 3 Ma. mahāsamuddaṃ.

--------------------------------------------------------------------------------------------- page499.

Sākiyānī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kāḷigodhaṃ sākiyāniṃ bhagavā 1- etadavoca [1597] Catūhi kho godhe dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyanā . katamehi catūhi . idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti. Dhamme saṅghe . vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇi 2- vossaggaratā yācayogā dānasaṃvibhāgaratā . imehi kho godhe catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyanāti.


             The Pali Tipitaka in Roman Character Volume 19 page 498-499. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1595&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1595&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1595&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1595&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1595              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]