ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [466]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  satta
Bojjhaṅge   bhāveti   satta   bojjhaṅge   bahulīkaroti  .  idha  bhikkhave
bhikkhu   satisambojjhaṅgaṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ    .pe.   upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ    vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave
bhikkhu    yonisomanasikārasampanno    satta   bojjhaṅge   bhāveti   satta
bojjhaṅge bahulīkarotīti.
     [467]    Pañcime    bhikkhave   jātarūpassa   upakkilesā   yehi
upakkilesehi  upakkiliṭṭhaṃ  jātarūpaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ
na  ca  pabhassaraṃ  pabhaṅgu  ca  na  ca  sammā  upeti   kammāya  .  katame
pañca.
     [468]  Ayo  bhikkhave  jātarūpassa  upakkileso yena upakkilesena
upakkiliṭṭhaṃ  jātarūpaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ  na ca pabhassaraṃ
pabhaṅgu ca na ca sammā upeti kammāya.
     [469]  Lohaṃ  bhikkhave  jātarūpassa  upakkileso yena upakkilesena
upakkiliṭṭhaṃ jātarūpaṃ .pe.
     [470] Tipu bhikkhave jātarūpassa upakkileso .pe.
     [471] Sīsaṃ bhikkhave jātarūpassa upakkileso .pe.
     [472]  Sajjhu 1- bhikkhave jātarūpassa upakkileso yena upakkilesena
upakkiliṭṭhaṃ  jātarūpaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ  na ca pabhassaraṃ
pabhaṅgu ca na ca sammā upeti kammāya.
@Footnote: 1 Yu. sajjhuṃ.
     [473]  Ime  kho  bhikkhave  pañca  jātarūpassa  upakkilesā  yehi
upakkilesehi  upakkiliṭṭhaṃ  jātarūpaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ
na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya.
     [474]   Evameva   kho  bhikkhave  pañcime  cittassa  upakkilesā
yehi   upakkilesehi   upakkiliṭṭhaṃ   cittaṃ   na  ceva  mudu  hoti  na  ca
kammaniyaṃ   na   ca   pabhassaraṃ   pabhaṅgu   ca   na   ca   sammā  samādhiyati
āsavānaṃ khayāya. Katame pañca.
     [475]    Kāmacchando   bhikkhave   cittassa   upakkileso   yena
upakkilesena  upakkiliṭṭhaṃ  cittaṃ  na  ceva  mudu  hoti  na ca kammaniyaṃ na ca
pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāya.
     [476]    Byāpādo    bhikkhave   cittassa   upakkileso   yena
upakkilesena   upakkiliṭṭhaṃ   cittaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ
na   ca   pabhassaraṃ   pabhaṅgu   ca   na   ca   sammā  samādhiyati  āsavānaṃ
khayāya .pe.
     [477]   Ime   kho  bhikkhave  pañca  cittassa  upakkilesā  yehi
upakkilesehi   upakkiliṭṭhaṃ   cittaṃ  na  ceva  mudu  hoti  na  ca  kammaniyaṃ
na ca pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāyāti.
     [478]   Sattime   bhikkhave   bojjhaṅgā   anāvaraṇā   anīvaraṇā
cetaso   anupakkilesā   bhāvitā   bahulīkatā   vijjāvimuttiphalasacchikiriyāya
Saṃvattanti. Katame satta.
     [479]   Satisambojjhaṅgo  bhikkhave  anāvaraṇo  anīvaraṇo  cetaso
anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati .pe.
     [480]   Upekkhāsambojjhaṅgo   bhikkhave   anāvaraṇo   anīvaraṇo
cetaso   anupakkileso   bhāvito   bahulīkato   vijjāvimuttiphalasacchikiriyāya
saṃvattati.



             The Pali Tipitaka in Roman Character Volume 19 page 129-132. https://84000.org/tipitaka/read/roman_item.php?book=19&item=466&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=466&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=466&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=466&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=466              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]